नवीदिल्ली, द नेटवर्क प्लानिंग ग्रुप् (एनपीजी) 21 जून दिनाङ्के बैठकं कृत्वा रेलवे तथा राष्ट्रिय औद्योगिकगलियारविकासनिगमस्य (एनआईसीडीसी) अष्टानां आधारभूतसंरचनापरियोजनानां मूल्याङ्कनं कृतवान् इति गुरुवासरे आधिकारिकवक्तव्ये उक्तम्।

मनमडतः जलगांवपर्यन्तं रेलमार्गपरियोजनायां २५९४ कोटिरूप्यकाणां निवेशः अनुमानितः आसीत् । अन्यस्मिन् परियोजनायां (भूसावालतः बुरहानपुरपर्यन्तं) ३,२८५ कोटिरूप्यकाणां निवेशः अस्ति ।

उभयपरियोजना ऊर्जाखनिजसीमेण्टगलियारस्य (ईएमसीसी) कार्यक्रमस्य भागः इति वाणिज्य-उद्योगमन्त्रालयेन उक्तम्।

तत्र उक्तं यत् एनआईसीडीसीतः चत्वारि परियोजनानि उत्तरप्रदेशस्य आगरा-प्रयागराजयोः, हरियाणा-नगरस्य हिसारयोः, बिहारस्य गयायोः च एकीकृतनिर्माणसमूहानां विकासाय सम्बद्धाः सन्ति, येषां निवेशः ८,१७५ कोटिरूप्यकाणां अनुमानितम् अस्ति।

*****

७५ तः अधिकाः उद्योगनेतारः कोयलागैसीकरणविषये CARING-2024 कार्यशालायां भागं गृह्णन्ति

नवीदिल्ली, भारतस्य ऊर्जालक्ष्याणां प्राप्तौ ऊर्जासुरक्षावर्धनार्थं च कोयलागैसीकरणप्रौद्योगिक्याः महत्त्वं CSIR-CIMFR Digwadih Campus इत्यत्र आयोजिते CARING 2024 इति द्विदिनात्मके कार्यशालायां बलं दत्तम्।

कोल इण्डिया लिमिटेड (CIL), स्टील अथॉरिटी आफ् इण्डिया लिमिटेड (SAIL), जिंदल स्टील एण्ड पावर लिमिटेड (JSPL) अङ्गुल, हिण्डल्को इण्डस्ट्रीज, थर्मैक्स, इत्यादीनां विभिन्नसंस्थानां ७५ तः अधिकाः प्रतिभागिनः सम्पूर्णे भारते कार्यशालायां भागं गृहीतवन्तः, गुरुवासरे आधिकारिकवक्तव्ये उक्तम्।

कोयलामन्त्रालयस्य परियोजनासल्लाहकारः आनन्दजीप्रसादः कार्यशालायां वदन् २०३० तमवर्षपर्यन्तं कोयलागैसीकरणस्य १० कोटिटनस्य (MT) लक्ष्यं साकारं कर्तुं गैसीकरणे केन्द्रस्य केन्द्रीकरणे, पारिस्थितिकीतन्त्रस्य निर्माणे च बलं दत्तवान्।