चण्डीगढः, हरियाणासर्वकारेण विद्युत्सञ्चारपरियोजनाभिः प्रभावितानां भूस्वामिनः क्षतिपूर्तिनीतिः अनुमोदिता।

अत्र मंगलवासरे आधिकारिकवक्तव्यस्य अनुसारं कृषकाणां हिताय एषः निर्णयः कृतः।

हरियाणाविद्याप्रसारण निगम लिमिटेड् इत्यनेन नूतना क्षतिपूर्तिनीतिः प्रवर्तिता इति उक्तम्।

अस्याः उपक्रमस्य उद्देश्यं भूस्वामिनः विशेषतः कृषकाणां, संचरण-उपयोगितानां च मध्ये दीर्घकालीन-समस्यानां समाधानं भवति इति वक्तव्ये उक्तम्।

विकासस्य उचितक्षतिपूर्तिना च सन्तुलनं कर्तुं महत्त्वपूर्णा आवश्यकतां स्वीकृत्य राज्यसर्वकारेण संचरणरेखानां कृते मार्गस्य अधिकारस्य (RoW) क्षतिपूर्तिं कर्तुं केन्द्रीयविद्युत्मन्त्रालयेन १४ जूनदिनाङ्के जारीकृतानां मार्गदर्शिकानां अनुरूपं नीतिः अनुमोदिता इति तया उल्लेखितम्।

वक्तव्ये उक्तं यत् अधिग्रहणं विना भूमिमूल्यस्य २०० प्रतिशतं दरेन गोपुर आधारक्षेत्रस्य क्षतिपूर्तिः, संचरणरेखागलियारस्य भूमिमूल्येन ३० प्रतिशतं दरेन RoW गलियारस्य क्षतिपूर्तिः च अस्य मुख्यविषयाणि सन्ति नीतिः ।

पूर्वनीतौ RoW गलियारस्य क्षतिपूर्तिः न आसीत् तथा च गोपुरस्य आधारक्षेत्रस्य क्षतिपूर्तिः भूमूल्यस्य शतप्रतिशतस्य दरेन निर्धारिता इति अत्र उक्तम्।

कृषकाणां सस्यक्षतिपूर्तिप्रावधानं अपरिवर्तितं वर्तते, अग्रे अपि भुक्तं भविष्यति।

"भूमिस्य वृत्तदरस्य/संग्रहकर्तृदरस्य आधारेण क्षतिपूर्तिदराः निर्धारिताः भविष्यन्ति। ततः परं यत्र भूमिदरेण विपण्यदरेण वा संग्राहकदरात् अधिकं भवति तत्र क्षतिपूर्तिगणनायै भूमिदराणि निर्धारयितुं 'उपयोक्तृसमितिः' स्थापिता भविष्यति जिलास्तर पर।

तत्र उक्तं यत्, "अस्मिन् समितियां उपविभागीयदण्डाधिकारी, जिलाराजस्वपदाधिकारी, अधीक्षकः अभियंता (एचवीपीएनएल) च समाविष्टाः भविष्यन्ति।

इदानीं मुख्यमन्त्री नायबसिंह सैनी इत्यनेन उक्तं यत् नूतननीत्या कृषकाणां कृते प्रदत्तस्य क्षतिपूर्तिः महती वर्धते, तथा च प्रभावितानां भूस्वामिनः न्याय्यं क्षतिपूर्तिं सुनिश्चित्य संचरणरेखानां कार्यान्वयनस्य सुव्यवस्थितीकरणस्य उद्देश्यं वर्तते।

एषा उपक्रमः राज्यस्य आधारभूतसंरचनायाः सुदृढीकरणं करिष्यति, तस्य बहुपक्षीयविकासे च योगदानं दास्यति इति सः अजोडत्।