तेषां समागमः यूरोपदेशस्य वर्तमानशान्तिस्थितौ, मानसिकस्वास्थ्यविषयाणां सम्बोधनस्य आवश्यकतायां, सामाजिकसमृद्धेः मूलं व्यक्तिगतकल्याणस्य महत्त्वं च केन्द्रितम् आसीत्

श्री श्रीः आर्ट आफ् लिविंग फाउण्डेशनस्य कार्यस्य विषये साझां कृतवान् यत् व्यक्तिभ्यः तनावात्, तनावात्, चिन्ताभ्यः च मुक्तिं प्राप्तुं समयपरीक्षितानां ध्यानस्य श्वसनस्य च तकनीकानां उपयोगं करोति, तथा च यत् समग्रं शारीरिकं मानसिकं च कल्याणं सुलभं करोति। सः अपि उक्तवान् यत् कथं जीवनस्य कला अपराधिनां मध्ये हिंसायाः, मादकद्रव्यव्यसनस्य च चक्रं न्यूनीकर्तुं "ब्रेथ स्मार्ट" इति कार्यक्रमेन डेन्मार्कदेशे कैदिनां, गिरोहस्य सदस्यानां च पुनर्वासं करोति, तथा च यत् आन्तरिकशान्तिं परस्परं परिचर्याभावं च प्रवर्धयति।

समागमस्य भागरूपेण आर्ट् आफ् लिविंग् संस्थापकः जलवायुपरिवर्तनस्य निवारणे आइसलैण्ड्-देशस्य योगदानस्य प्रधानमन्त्री बेनेडिक्ट्सनस्य अपि प्रशंसाम् अकरोत् ।

आइसलैण्ड्-देशस्य विद्युत्-उत्पादनस्य प्रायः शतप्रतिशतम् नवीकरणीय-स्रोताभ्यः भवति । श्रीश्रीः जेनेवानगरे संयुक्तराष्ट्रसङ्घस्य आयोजनेषु सभायाः मुख्यभाषणानां च अनन्तरं, अमेरिकादेशे सार्वजनिककार्यक्रमेषु अधिकं यात्रां कर्तुं पूर्वं च आइसलैण्ड्-देशस्य भ्रमणं कृतवान्