पेरिस् [फ्रांस्], श्रीलङ्कादेशेन २०२२ तमस्य वर्षस्य वित्तीयसंकटात् पुनरुत्थानस्य प्रमुखपदं कृत्वा बुधवासरे आधिकारिकऋणदातृसमित्या (OCC) सह ५.८ अरब डॉलरस्य ऋणपुनर्गठनसौदां मुद्रितम्।

भारतसहितस्य ऋणदातृराष्ट्रानां समूहस्य ओसीसी इत्यस्य आरम्भः २०२३ तमस्य वर्षस्य अप्रैल-मासस्य १३ दिनाङ्के श्रीलङ्का-देशस्य ऋणस्य पुनर्गठनस्य योजनां अन्तिमरूपेण निर्धारयितुं श्रीलङ्का-देशस्य द्विपक्षीय-ऋणदातृणां मध्ये वार्तालापं कर्तुं आरब्धः, IMF-संस्थायाः विस्तारित-निधि-सुविधायाः (EFF Programme) अनुमोदनस्य अनन्तरं श्रीलङ्कायाः ​​कृते २०२३ तमस्य वर्षस्य मार्चमासस्य २० दिनाङ्के ।

"कतिपयपरिक्रमणानां सङ्गतिं कृत्वा ओसीसी इत्यनेन २६ जून २०२४ दिनाङ्के ऋणपुनर्गठनविषये सहमतिपत्रे हस्ताक्षरं कृतम्। एषः माइलस्टोन् श्रीलङ्कादेशेन स्व अर्थव्यवस्थां स्थिरीकर्तुं सुधारं विकासं च प्रति गन्तुं च दृढप्रगतिं प्रदर्शयति," इति मन्त्रालयः विदेशकार्यालयेन प्रेसविज्ञप्तौ उक्तम्।

ओसीसी-सङ्घस्य सह-अध्यक्षेषु अन्यतमः इति नाम्ना फ्रान्स-जापान-देशयोः सह भारतं श्रीलङ्का-अर्थव्यवस्थायाः स्थिरीकरणाय, पुनर्प्राप्त्यै, विकासाय च स्वप्रतिबद्धतायां दृढः अस्ति

एतत् भारतेन श्रीलङ्कादेशाय ४ अर्ब अमेरिकीडॉलर्-रूप्यकाणां अपूर्ववित्तीयसमर्थनेन अपि प्रदर्शितम् । भारतं प्रथमं ऋणदातृराष्ट्रमपि आसीत् यत् IMF इत्यस्मै वित्तपोषणस्य आश्वासनं प्रसारितवान् यत् श्रीलङ्कायाः ​​कृते IMF कार्यक्रमस्य सुरक्षिततायै मार्गः प्रशस्तः अभवत् ।

विज्ञप्तौ अजोडत् यत्, भारतं श्रीलङ्कायाः ​​आर्थिकपुनरुत्थानस्य समर्थनं निरन्तरं करिष्यति, यत्र तस्य प्रमुखेषु आर्थिकक्षेत्रेषु दीर्घकालीननिवेशस्य प्रचारः अपि अस्ति।

श्रीलङ्कादेशस्य राष्ट्रपतिः रणिलविक्रेमेसिन्घे इत्यनेन उक्तं यत् द्विपक्षीयऋणदातृभिः एकप्रकारस्य अन्तर्राष्ट्रीयसमर्थनस्य कार्यं कुर्वन् सम्झौता कृता इति कारणेन देशे अन्तर्राष्ट्रीयविश्वासः पुनः पुष्टः इति श्रीलङ्कादेशस्य दैनिकमिरर् इति वृत्तान्तः। भारतसहितं ऋणदातृराष्ट्रेभ्यः अपि सः कृतज्ञतां प्रकटितवान् ।

"एतत्पर्यन्तं यात्रा सुलभा न अभवत्। वयं कठिनं कठिनं च मार्गं गतवन्तः। अस्माकं मन्त्रिणः अधिकारिणः च अस्य लक्ष्यस्य कृते अथकं कार्यं कृतवन्तः। अस्माकं बहुसंख्यकनागरिकाः धैर्येन, लचीलेन च विविधान् कष्टान् सहित्वा अस्मान् समर्थितवन्तः। अस्य अपि।... ongoing challenges, we have persevered" इति बुधवासरे दूरदर्शने प्रसारिते सम्बोधने सः अवदत्।

"अस्माकं ऋणदातृभ्यः अहं कृतज्ञतां प्रकटयामि, यत्र चीनः, एक्जिम्बैङ्क् आफ् चाइना, इण्डिया, जापान, फ्रान्स् च सन्ति, ये आधिकारिकऋणदातृसमितेः सहअध्यक्षाः सन्ति। समितिस्य अन्येषां सदस्यानां, पेरिस् क्लबसचिवालयस्य च समर्थनार्थं धन्यवादं ददामि एतान् वार्तालापान् सफलान् कर्तुं" इति विक्रेमेसिंहः अपि अवदत् ।

श्रीलङ्कादेशः २०२२ तमस्य वर्षस्य एप्रिलमासे विदेशीयविनिमयस्य समाप्तेः अनन्तरं स्वस्य विदेशीयऋणं न स्वीकृतवान् तथा च सर्वाधिकं दुष्टं आर्थिकसंकटं तत्कालीनराष्ट्रपतिं गोताबायाराजपक्षं पदं त्यक्तुं बाध्यः अभवत्