कोलम्बो, श्रीलङ्कादेशः स्वस्य आर्थिकसंकटस्य कठिनवर्षद्वयं जीवितं जातम् अस्ति तथा च भारतात् ३.५ अरब अमेरिकीडॉलर्-रूप्यकाणां आर्थिकसमर्थनस्य कारणेन सम्भवम् इति राष्ट्रपतिः रणिलविक्रेमेसिंहः शनिवासरे अवदत् तथा च नवीनदिल्ली-देशेन सह दृढं साझेदारीम् अस्थापयितुं स्वस्य प्रतिबद्धतायाः उपरि बलं दत्तवान्।

२०-२२ जूनपर्यन्तं कोलम्बोनगरे ३१ तमे अखिलभारतीयसाझेदारसमागमं सम्बोधयन् विक्रमसिंहः अवदत् यत् नूतनसर्वकारस्य शपथग्रहणे भागं ग्रहीतुं भारतस्य अन्तिमयात्रायां सः भारतीयप्रधानमन्त्री नरेन्द्रमोदी इत्यनेन सह साझेदारीस्य मूलक्षेत्राणां विषये चर्चां कृतवान्।

“अधुना कठिनवर्षद्वयं जीवित्वा मया स्वीकारणीयं यत् एतत् सम्भवम् यतोहि भारतेन अस्मान् ३.५ अब्ज-डॉलर्-रूप्यकाणां ऋणं दत्तम् । तत् सर्वं प्रतिदत्तं भविष्यति” इति सः अवदत्।

विक्रेमेसिङ्घे इत्यनेन उक्तं यत् स्थायि ऊर्जा एकः गम्भीरः क्षेत्रः अस्ति यस्मिन् राष्ट्रद्वयं संयुक्तरूपेण कार्यं करिष्यति।

“यदा अहं गतसप्ताहे दिल्लीनगरे आसम्, तदा अहं प्रधानमन्त्रिणा मोदी इत्यनेन सह चर्चां कृतवान् यत् अस्माभिः निर्णयः कृतः, सहमतः, संयुक्तकार्यक्रमस्य त्वरितीकरणस्य आवश्यकता अस्ति। अतः प्रमुखाः चिह्निताः भवन्ति। इदानीं एतेन वयं यत् नूतनं मार्गं गृह्णामः तत् दर्शयिष्यति, तथा च अनेकाः परियोजनाः, सर्वाणि एकस्मिन् पार्सेल् मध्ये भविष्यन्ति” इति सः अवदत्।

सः अपि अवदत् यत् श्रीलङ्कादेशेन उचितसङ्ख्यायां प्रस्तावानां चर्चा कृता अस्ति।

“प्रथमं श्रीलङ्का-भारतयोः मध्ये जाल-अन्तर-संयोजनम्, येन भारते स्थायि-ऊर्जा प्रसारिता भवितुम् अर्हति, यत्र भवद्भ्यः सर्वेभ्यः तस्य अतीव आवश्यकता वर्तते |. अस्माकं समीपे सम्पुर-सौर-विद्युत्-परियोजना अस्ति, या सर्वकार-सर्वकार-परियोजना (G2G) परियोजना च अस्ति, त्रिद्वीप-परियोजना च अस्ति, यत्र वयं आशास्महे यत् जुलै-मासे भूमि-निर्माणं भवितुम् अर्हति” इति सः अवदत् |.

विक्रमसिंघे इत्यनेन अपि उक्तं यत् अतिरिक्तरूपेण श्रीलङ्का-भारतयोः मध्ये भूमिसम्बद्धतां स्थापयितुं परियोजनायां केन्द्रीकरणं वर्तते।

“औद्योगिकनिवेशक्षेत्राणि पर्यटनक्षेत्राणि च समाविष्टानि त्रिंकोमालीविकासपरियोजनायाः त्वरितीकरणविषये अपि व्यापकचर्चा अभवत्। अपि च, नागापट्टिनमतः त्रिंकोमालीपर्यन्तं बहुउत्पादतैलपाइपलाइनस्य निर्माणस्य योजना प्रचलति, अन्तिमनिरीक्षणप्रतिवेदनस्य प्रतीक्षायां” इति सः अवदत्।

विक्रेमेसिंघे अन्तर्राष्ट्रीयमुद्राकोषस्य निदेशकसमागमस्य अपि उल्लेखः कृतः, वैश्विकऋणदातृः यः द्वीपराष्ट्रस्य आर्थिकसंकटात् बहिः आगन्तुं साहाय्यं कुर्वन् अस्ति।

“अधुना एव वयं IMF-सङ्घस्य निदेशकमण्डलस्य समागमं समाप्तवन्तः, यत् अत्यन्तं सफलम् आसीत्, तदनन्तरं च अस्माकं ऋणदातृराष्ट्रैः, पेरिस् क्लब्, भारतैः इत्यादिभिः सह मिलितुं सज्जाः स्मः, ये आगामिसप्ताहे आधिकारिकऋणदातृसमित्याम् मिलन्ति, अपि च वहन्ति | चीनदेशस्य एक्जिम्बैङ्केन सह चीनदेशेन सह चर्चाविषये” इति सः अवदत्।

“अहम् आशासे यत् आगामिसप्ताहपर्यन्तं, तदनन्तरं वा वयं दिवालियापनस्य अस्मात् चरणात् बहिः आगत्य अग्रिमचरणं प्रति गच्छामः” इति सः अवदत् ।

द्वीपराष्ट्रेण २०२२ तमस्य वर्षस्य एप्रिलमासे १९४८ तमे वर्षे ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्तस्य अनन्तरं प्रथमवारं सार्वभौमिकं चूकं घोषितम् ।अपूर्ववित्तीयसंकटस्य कारणेन राष्ट्रपतिविक्रेमेसिंहस्य पूर्ववर्ती गोताबायाराजपक्षः २०२२ तमे वर्षे पदं त्यक्तवान्

मेमासे पूर्वं विदेशमन्त्री अली सबरी इत्यनेन उक्तं यत् श्रीलङ्कादेशः प्रचलति ऋणपुनर्गठनप्रक्रियायां समग्रऋणभारात् प्रायः १७ अरब डॉलरस्य न्यूनीकरणं पश्यति।

मार्चमासे अन्तर्राष्ट्रीयमुद्राकोषः (IMF) अवदत् यत् श्रीलङ्कादेशेन सह अग्रिमचरणस्य कृते कर्मचारीस्तरस्य सम्झौतां कृतवान् यत् २०२३ तमे वर्षे नकद-अवरोधितानां कृते अनुमोदितस्य प्रायः ३ अरब-डॉलर्-रूप्यकाणां बेलआउट्-रूप्यकाणां कृते ३३७ मिलियन-डॉलर्-रूप्यकाणां प्रवेशं कर्तुं शक्नोति देशः।

२०२३ तमस्य वर्षस्य मार्च-डिसेम्बर-मासेषु प्रत्येकं ३३० मिलियन-डॉलर्-रूप्यकाणां द्वौ भागौ विमोचितौ यदा वाशिङ्गटन-नगरस्य वैश्विक-ऋणदाता कोलम्बो-नगरस्य स्थूल-आर्थिक-नीति-सुधारस्य प्रशंसाम् अकरोत्, यत् “फलं दातुं आरब्धम्” इति उक्तवान्