कोलम्बो-नगरस्य राष्ट्रपतिः रणिल-विक्रेमेसिंहः शुक्रवासरे अवदत् यत् श्रीलङ्का-देशेन विगतवर्षद्वये “प्रभावी आर्थिकप्रबन्धनस्य” कारणेन ८ अरब-डॉलर्-रूप्यकाणां रक्षणं कृतम् अस्ति तथा च ऋणपुनर्गठनस्य कारणेन राष्ट्रं अधुना आर्थिक-अशान्तितः उत्तिष्ठति इति बोधयति।

श्रीलङ्कादेशेन भारतं चीनं च सहितैः द्विपक्षीयऋणदातृभिः सह ऋणपुनर्गठनसम्झौतानां अन्तिमरूपं दत्तं यत् तेन सह पेरिस्नगरे २६ जून दिनाङ्के अन्तर्राष्ट्रीयमुद्राकोषः (IMF) स्वस्य २.९ अरब डॉलरस्य बेलआउटपैकेजात् ३३६ मिलियन डॉलरस्य तृतीयं भागं श्री लङ्का ।

२०२२ तमस्य वर्षस्य एप्रिलमासे १९४८ तमे वर्षे ब्रिटेनदेशात् स्वातन्त्र्यं प्राप्तस्य अनन्तरं द्वीपराष्ट्रेण प्रथमवारं सार्वभौमिकं डिफॉल्ट् घोषितम् ।अपूर्ववित्तीयसंकटस्य कारणेन राष्ट्रपतिः रणिलविक्रेमेसिंहस्य पूर्ववर्ती गोताबाया राजापक्षः २०२२ तमे वर्षे नागरिकाशान्तिस्य मध्यं पदं त्यक्तवान्

“२०२२-२०२३ तमे वर्षे फलानां फलानां कारणात् देशस्य उत्पादनं वर्धितम्, पर्यटनं च प्रफुल्लितम् । फलतः वयं ८ अरब अमेरिकीडॉलर्-रूप्यकाणां राहतं प्राप्तवन्तः, ऋणनिवृत्तेः मार्गं च प्रशस्तवन्तः” इति शुक्रवासरे राष्ट्रपतिः अवदत् ।

“अर्थव्यवस्था यदा पतति तदा साधारणजनानाम् अधिकतया प्रभावः भवति । यदा पुनः स्वस्थः भवति तदा तस्य लाभः अन्यस्मिन् खण्डे गच्छति” इति राष्ट्रपतिस्य मीडियाविभागेन (PMD) विक्रेमेसिंहस्य उद्धृत्य विज्ञप्तौ उक्तम्।

कोलम्बोतः ईशानदिशि प्रायः १०० कि.मी दूरे स्थिते कुरुनेगलानगरे आयोजिते समारोहे राष्ट्रपतिः एतत् वदति स्म ।

“अधुना अस्माकं देशः दिवालियापनात् उद्भूतः अस्ति । अस्माकं ऋणानां परिशोधनार्थं चतुर्वर्षीययोजना अस्ति, यत्र न्यूनीकृतभाराः व्याजकटनाः च प्रस्ताविताः येन ५ अरब अमेरिकीडॉलर्-रूप्यकाणां बचतम् भविष्यति |. वयं सम्प्रति निजीठेकेदारैः सह वार्तायां स्मः। फलतः प्रायः ३ अर्ब अमेरिकीडॉलर्-रूप्यकाणि निष्कासितानि सन्ति” इति सः अवदत् ।

“अस्माकं उपयोगाय कुलम् ८ अरब अमेरिकी-डॉलर्-रूप्यकाणि विनियोजितानि सन्ति । तदतिरिक्तं अस्मान् शिथिलशर्तैः २ अर्ब अमेरिकीडॉलर्-रूप्यकाणां अनुदानं प्राप्तम् अस्ति । एतेन चीनदेशात् अपेक्षितधनस्य भारतात् वा साहाय्यस्य वा लेखा न भवति । फलतः विगतवर्षद्वये वयं ८ अरब अमेरिकीडॉलर्-रूप्यकाणां रक्षणं कृतवन्तः” इति वित्तमन्त्री अपि विक्रेमेसिन्घे अपि अवदत् ।

मंगलवासरे संसदे विशेषवक्तव्यं दत्त्वा विक्रमसिंघे घोषितवान् यत् “श्रीलङ्कादेशस्य बाह्यऋणं अधुना कुलम् ३७ अरब डॉलरं भवति, यस्मिन् द्विपक्षीयऋणरूपेण १०.६ अरब डॉलरं बहुपक्षीयऋणरूपेण ११.७ अरब डॉलरं च अन्तर्भवति वाणिज्यिकऋणं १४.७ अब्ज अमेरिकीडॉलर् अस्ति, यस्मात् १२.५ अब्ज डॉलरं सार्वभौमबन्धनेषु अस्ति” इति ।

कुरुनेगला-नगरे राष्ट्रपतिना स्वतन्त्रभूमि-अधिकारस्य उपक्रमस्य ‘उरुमाया’-राष्ट्रीय-कार्यक्रमस्य अन्तर्गतं मण्डले पात्राणां ७३,१४३ मध्ये ४६३ प्राप्तकर्तृभ्यः प्रतीकात्मकानि कृत्यानि प्रदत्तानि |.

समागमं सम्बोधयन् सः अवलोकितवान् यत् सः सर्वकारीय-अनिश्चिततायाः कालखण्डे नेतृत्वं स्वीकृतवान् । सः इदानीं राष्ट्रं "प्रभावी आर्थिकप्रबन्धनस्य" कारणेन आर्थिक-अशान्तितः पुनः उत्तिष्ठति इति बोधयति स्म इति पीएमडी-वक्तव्ये उक्तम् ।

विक्रमसिंघे इत्यनेन एतदपि स्मरणं यत् कथं स्वस्य कार्यभारग्रहणात् पूर्वं राष्ट्रपतिगोताबायाराजपक्षस्य कार्यकाले भारतेन अनुकूलऋणशर्तैः ३.५ अरब डॉलरं प्रदत्तं तथा च बाङ्गलादेशेन अपि २० कोटि डॉलरं योगदानं कृतम्। “आर्थिकचुनौत्यस्य अभावेऽपि वयं २० कोटि अमेरिकीडॉलर् प्रतिदातुं समर्थाः अभवम” इति सः अवदत् ।

विक्रेमेसिंघे समाजवादस्य विषये केवलं वक्तुं निरस्तं कृत्वा सच्चा समाजवादः जनानां कृते मुक्तभूमिअधिकारं प्रदातुं निहितः इति बोधयति इति पीएमडी-वक्तव्ये उक्तम्।