कोलम्बो, श्रीलङ्का शनिवासरे th सशस्त्र पृथक्तावादी अभियानस्य समाप्तेः 15 वर्षाणि पूर्णानि अभवन् यत्र तमिलाः उत्तरपूर्वक्षेत्रेषु सम्पूर्णे th पूर्वसङ्घर्षक्षेत्रे आयोजनानां श्रृङ्खलां आयोजयन्ति स्म यत् तेषां प्रियजनस्य स्मरणार्थं संघर्षेषु मृतः।

परन्तु अनेकक्षेत्रेषु पुलिसैः, सर्वकारीयसैनिकैः च स्मारककार्यक्रमेषु बाधां कर्तुं प्रयत्नः कृतः इति आरोपः आसीत् ।

तमिलईलामस्य मुक्तिव्याघ्राः (LTTE) २००९ तमे वर्षे तस्य पतनस्य पूर्वं प्रायः ३० वर्षाणि यावत् द्वीपराष्ट्रस्य उत्तरपूर्वप्रान्तेषु पृथक् तमिलदेशस्य सैन्यअभियानं चालितवान् आसीत्

२००९ तमे वर्षे मेमासस्य १८ दिनाङ्के श्रीलङ्का-सेना भयङ्करस्य लिट्टे-नेता वेलुपिल्लै प्रबकरस्य बोड्-आविष्कारेण विजयस्य घोषणां कृतवती ।

एम्नेस्टी इन्टरनेशनल् इत्यस्य महासचिवः एग्नेस कल्लामार्डः पूर्वोत्तरे मुल्लैथिवुमण्डले मुल्लैविक्कल इत्यत्र अन्तिमयुद्धस्थलस्य भ्रमणं कृतवान् टी स्मरणसमारोहे भागं गृह्णाति।

“अद्यतनस्य वार्षिकोत्सवः श्रीलङ्कादेशस्य दशकत्रयस्य आन्तरिकसशस्त्रसङ्घर्षस्य अनेकेषां पीडितानां कृते न्यायं दातुं श्रीलङ्कादेशस्य अधिकारिणां अन्तर्राष्ट्रीयसमुदायस्य च सामूहिकविफलतायाः भयंकरः स्मरणः अस्ति इति कलामार्डः अवदत्।

सा अवदत् यत् संयुक्तराष्ट्रसङ्घस्य अन्वेषणैः द्वन्द्वस्य उभयपक्षेण कृतानां अपराधानां विश्वसनीयसाक्ष्यं प्राप्तम् - “तथापि स्वतन्त्रस्य निष्पक्षस्य वा राष्ट्रियजाँचस्य मार्गेण अल्पं कृतम् अस्ति।”.

पुलिस, सर्वकारीयसैनिकाः च विभिन्नेषु भागेषु दिवसस्य आयोजनं प्रति नेतुम् th स्मारकं बाधितुं प्रयतन्ते इति आरोपः आसीत् । सैनिकाः वदन्ति यत् 'द्वन्द्वमृतानां' स्मरणस्य वेषेण प्रतिबन्धितसङ्गठनस्य एलटीटीई इत्यस्य उत्सवस्य अनुमतिः दातुं न शक्यते।

स्मारकानाम् आयोजनार्थं महिलासहिताः अनेके तमिलजनाः गृहीताः इति कारणेन सैनिकाः आक्षेपस्य शिकाराः अभवन् ।

कोलम्बोनगरे संघर्षे मृतानां स्मरणार्थं आयोजितं समारोहं बाधितुं प्रयत्नः पुलिसैः विफलः कृतः । एकः व्यक्तिः गृहीतः यतः सः पुलिसैः सह विवादं कृतवान् यत् h LTTE इत्यस्य स्मरणस्य विरोधः अस्ति इति पुलिसैः उक्तम्।

इदानीं युद्धे विजयस्य उत्सवः रविवासरे प्रधानमन्त्रिणः दिनेशगुणवर्धनस्य सहभागितायां अत्र संसदस्य समीपे युद्धस्मारकस्य सहभागितायां भविष्यति।

पृथक्तावादी अभियानस्य समाप्तिम् अकुर्वन् लिट्टे-सङ्घस्य विजयस्य चिह्नार्थं रक्षामन्त्रालयेन ३१०० तः अधिकानां नाविकानां १३० सैनिकानाञ्च पदोन्नतिं घोषितम्।