श्रीनगर (जम्मू-कश्मीर) [भारत], सीमासुरक्षाबलेन (बीएसएफ) एसबीआई बैंकेन सह मिलित्वा शनिवासरे श्रीनगरे बीएसएफ मुख्यालये "वृक्षैः सह वर्धयन्तु" इति रोपण-अभियानस्य आयोजनं कृतम्।

हरितवातावरणं निर्मातुं वृक्षरोपणानाम् महत्त्वं च प्रवर्धयितुं बीएसएफ-अधिकारिणः जवानाः च एसबीआई-बैङ्कस्य अधिकारिभिः सह बीएसएफ-मुख्यालयस्य केन्द्रिया-विद्यालये विद्यालय-बालैः च सह अस्मिन् अभियाने भागं गृहीतवन्तः

अपेक्षा अस्ति यत् एषा उपक्रमः न केवलं अधिकं स्थायिवातावरणं निर्मातुं साहाय्यं करिष्यति अपितु प्रतिभागिषु समुदायस्य भावनां, सामूहिककार्यं च पोषयिष्यति।

एएनआइ इत्यस्मै सम्भाषणं कुर्वन् कमाण्डिंग् आफिसर राजीव बर्दुवाजः अवदत् यत्, "अत्र परिसरं हरितं कर्तुं, ग्रहे वैश्विकतापस्य कारणेन उत्पद्यमानं प्रभावं न्यूनीकर्तुं च अस्य वृक्षारोपणस्य उद्देश्यम् अस्ति। एतत् कर्तुं अस्माकं बलानां महती भूमिका अस्ति; राजस्थाने अस्माकं परिसराः।" तथा अन्ये शुष्कक्षेत्राणि अपि एतादृशस्य चालनस्य कारणेन हरितवर्णेन परितः सन्ति... अस्माभिः दृष्टं यत् अस्मिन् समये तापमानम् अतीव उच्चं गतं सर्वेभ्यः वृक्षं रोपयितुं अनुरोधः कृतः... यदि देशे सर्वे वृक्षं रोपयन्ति तर्हि तत्र १४० कोटिवृक्षाः भविष्यन्ति, येन वर्धमानं तापमानं नियन्त्रयितुं साहाय्यं भविष्यति” इति ।

"वैश्विकतापनं अतीव महती समस्या अभवत्, एतावता लघुप्रयत्नाः अपि वयं कर्तुं शक्नुमः। भारतीयराज्यबैङ्कः देशस्य बृहत्तमः बैंकः अस्ति, सः च सर्वदा देशस्य सेवां कृतवान्। तस्य कारणात् सः अपि अभवत्।" पर्यावरणस्य प्रति अपि अस्माकं नैतिकदायित्वम्...पैन इण्डिया, वयं एतादृशान् अभियानान् आयोजयामः, यत्र यत्र सम्भवं तत्र तत्र वृक्षान् रोपयामः" इति एसबीआई-शाखाप्रबन्धकः निशानसिन्ही अवदत्।

रोपण-अभियानं सफलम् अभवत्, तस्मिन् क्षेत्रे असंख्याकाः वृक्षाः रोपिताः, क्षेत्रे हरितं स्वस्थं च वातावरणं निर्वाहयितुम् प्रयत्नाः निरन्तरं कर्तुं प्रतिज्ञां अपि पालितवन्तः