नवीदिल्ली- सर्वोच्चन्यायालयेन मंगलवासरे केरलसर्वकाराय आश्वासनं दत्तं यत् शुद्धऋणस्य सीमायाः विषयं उत्थापयन् केन्द्रविरुद्धं तस्य मुकदमाः पञ्चन्यायाधीशानां संविधानपीठस्य समक्षं सूचीकरणार्थं विचारिताः भविष्यन्ति।

न्यायाधीशसञ्जिवखन्ना-दीपङ्करदत्तयोः पीठिका राज्यसर्वकारस्य पक्षे उपस्थितस्य वरिष्ठस्य अधिवक्ता कपिलसिब्बलस्य तर्कस्य संज्ञानं गृहीतवती यत् एषः विषयः तात्कालिकः अस्ति, ग्रीष्मकालीनावकाशानन्तरं सूचीकृतः भवेत् इति।

न्यायाधीशः खन्ना सिब्बल् इत्यस्मै अवदत् यत्, “वयं सूचीकरणस्य विषये पश्यामः निर्णयं च करिष्यामः ।

अप्रैल-मासस्य प्रथमदिनाङ्के न्यायाधीशानां सूर्यकान्तस्य के.वी.विश्वनाथनस्य च पीठेन शुद्धऋणसीमायाः विषयं उत्थापयन् केरलसर्वकारेण दाखिलं मुकदमा पञ्च न्यायाधीशानां संविधानपीठं प्रति प्रेषितम् आसीत्।

परन्तु सर्वोच्चन्यायालयेन केरलदेशाय किमपि अन्तरिमनिषेधपत्रं दातुं नकारितम् आसीत् तथा च अन्तरिमआवेदनस्य लम्बितकालस्य समये राज्येन "परिमाणं राहतं" प्राप्तम् इति उक्तम्।

केरल-सर्वकारेण केन्द्रेण ऋणस्य सीमां स्थापयित्वा राज्यस्य वित्तस्य नियमनार्थं स्वस्य "विशेष-स्वायत्त-निरपेक्ष-शक्तयोः" प्रयोगे हस्तक्षेपः कृतः इति आरोपः कृतः

प्रकरणं बृहत्तरं पीठिकां प्रति निर्दिशन् शीर्षन्यायालयेन संविधानस्य अनुच्छेदः २९३ इति उल्लेखः कृतः आसीत्, यस्मिन् राज्यैः ऋणग्रहणस्य विषयः अस्ति, तथा च उक्तवान् यत् एषः प्रावधानः अद्यावधि शीर्षन्यायालयेन कस्यापि आधिकारिकव्याख्यायाः अधीनः न अभवत्।