नवीदिल्ली, INDIA विपक्षसमूहस्य नेतारः शुक्रवासरे संसदस्य द्वयोः सदनयोः NEET इति विषयं उत्थापयितुं निश्चयं कृतवन्तः, सदस्याः च अस्मिन् विषये सूचनां दास्यन्ति इति सूत्रेषु उक्तम्।

गुरुवासरे भारतस्य खण्डस्य तलनेतृणां सभायां एषः निर्णयः कृतः इति ते अवदन्, विपक्षस्य सदस्याः लोकसभायां, राज्यसभायां च नियमस्य २६७ अन्तर्गतं स्थगनसूचनाः दाखिलाः कर्तुं निश्चिताः सन्ति।

विभिन्नदलानां नेतारः अपि संसदस्य कार्यवाही आरभ्यतुं पूर्वं सोमवासरे प्रातःकाले विरोधप्रदर्शनं कर्तुं निश्चयं कृतवन्तः, येन दिल्ली मुख्यमन्त्री अरविन्द केजरीवालः, झारखण्डस्य पूर्वमुख्यमन्त्री हेमन्तसोरेन्, पश्चिमबङ्गस्य त्रयः च सहितं विपक्षनेतृणां विरुद्धं "राजनैतिकप्रतिशोधस्य" विषयः उत्थापितः अस्ति मन्त्रिणः, केन्द्रीय अन्वेषणब्यूरो (सीबीआई), प्रवर्तननिदेशालयः (ईडी) आयकरविभाग इत्यादीनां एजेन्सीनां उपयोगेन इति सूत्रेषु उक्तम्।

भारतीयराष्ट्रीयविकाससमावेशीगठबन्धनस्य (INDIA) नेतारः अत्र काङ्ग्रेसस्य अध्यक्षस्य मल्लिकार्जुनखर्गे इत्यस्य निवासस्थाने मिलितवन्तः। लोकसभायां विपक्षनेता राहुल गांधी, शरद पवार, सुप्रिया सुले (दोनौ राकांपा-सपा से), डेरेक ओब्रायन (टीएमसी), संजय राउत, प्रियंका चतुर्वेदी (शिवसेना-यूबीटी), संजय सिंह, संदीप पाठक के अलावा (दोनों आप), एन के प्रेमचन्द्रन (आरएसपी) एवं महुआ माझी (जामुमो) इस अवसर पर उपस्थित थे।

पश्चात् गान्धी फेसबुक्-पोस्ट्-मध्ये अवदत् यत् सः तल-नेतृणां सभायां उपस्थितः आसीत् ।

काङ्ग्रेसनेता हिन्दीभाषायां पोस्ट् मध्ये उक्तवान् यत् वयं सर्वे एकीकृत्य जनानां विषये विषयान् उत्थापयितुं तेषां अधिकाराणां कृते युद्धं कर्तुं प्रतिबद्धाः स्मः।

विपक्षनेतृभिः संसदस्य द्वयोः सदनयोः संयुक्तरूपेण उत्थापितानां विषयाणां विषये चर्चा कृता। बेरोजगारी, मूल्यवृद्धिः, केन्द्रीयसंस्थानां दुरुपयोगः, संस्थानां भङ्गः, नीट् परीक्षाः, कागदपत्रस्य लीकः च विषयाः सन्ति ।

INDIA-खण्डपक्षैः विपक्षपङ्क्तौ लोकसभायां उपसभापतिस्य नियुक्तेः आग्रहः कृतः इति कारणतः सूत्रेषु उक्तं यत् ते स्वस्य माङ्गल्याः दृढतया दबावं करिष्यन्ति, शीघ्रमेव पदस्य नामविषये चर्चां करिष्यन्ति च।

तेषां मतं यत् उपसभापतिपदं काङ्ग्रेस, समाजवादी दल (एसपी), तृणमूल काङ्ग्रेस (टीएमसी) अथवा डीएमके इत्यादिषु कस्यापि प्रमुखविपक्षदलस्य कृते गन्तव्यम्।

काङ्ग्रेसस्य महासचिवः के सी वेनुगोपालः एक्स इत्यस्य विषये एकस्मिन् पोस्ट् मध्ये अवदत् यत्, "INDIA दलानाम् तलनेतारः INC अध्यक्षः श्री मल्लिकार्जुन खर्गे जी इत्यस्य निवासस्थाने मिलित्वा संसदस्य शेषसत्रस्य रणनीतिं चाकं कृतवन्तः।