नवीदिल्ली, कोलियर्स् इत्यस्य अनुसारं विशेषतया मुम्बईनगरे उत्तममागधायां षट् प्रमुखनगरेषु एप्रिल-जून-त्रैमासिकस्य कालखण्डे कार्यालयस्थानस्य सकलपट्टे प्रतिवर्षं ८ प्रतिशतं वृद्धिः अभवत् इति अनुमानितम् अस्ति।

एप्रिल-जून-मासेषु कार्यालयस्थानस्य सकलपट्टे १५.८ मिलियन (१५८ लक्ष) वर्गफीट् इति अनुमानितम् अस्ति, यदा तु वर्षपूर्वस्य अवधिः १४.६ मिलियन वर्गफीट् आसीत्

रियल एस्टेट् सल्लाहकारः कोलियर्स् इण्डिया इत्यनेन उक्तं यत् स्थूलशोषणं वा पट्टे वा पट्टे नवीकरणं, पूर्वप्रतिबद्धता, सौदाः च न समाविष्टाः यत्र केवलं आशयपत्रे हस्ताक्षरं कृतम् अस्ति।

षट् प्रमुखनगरेषु बेङ्गलूरु, मुम्बई, हैदराबाद इत्यादिषु अस्मिन् त्रैमासिके अधिका माङ्गलिका अभवत् यदा चेन्नै, दिल्ली-एनसीआर, पुणे च देशेषु पट्टेदारीक्रियाकलापाः मन्दाः एव अभवन्

तथ्याङ्कानुसारं बेङ्गलूरुनगरे कार्यालयस्थानस्य सकलपट्टे अस्मिन् वर्षे एप्रिल-जूनमासे ४१ प्रतिशतं वृद्धिः ४८ लक्षवर्गफीट् यावत् अभवत् इति अनुमानं भवति यत् वर्षपूर्वकाले ३४ लक्षवर्गफीट् आसीत्

हैदराबाद-नगरे पट्टे ७३ प्रतिशतं वर्धमानं १५ लक्षं वर्गफीट् यावत् २५ लक्षं वर्गफीट् यावत् अस्ति ।

मुम्बईनगरे कार्यालयस्थानस्य पट्टे दुगुणाधिकं जातम्, १६ लक्षवर्गफीटतः ३५ लक्षं वर्गफीट् यावत् अभवत् ।

परन्तु चेन्नैनगरस्य माङ्गल्यं ३९ प्रतिशतं न्यूनीकृत्य ३३ लक्षवर्गफीटतः २० लक्षं वर्गफीट् यावत् अभवत् इति अनुमानितम् अस्ति ।

दिल्ली-एनसीआर-नगरे अपि कार्यालयस्य माङ्गल्यं ३१ लक्षं वर्गफीट् तः ३९ प्रतिशतं न्यूनीकृत्य १९ लक्षं वर्गफीट् यावत् दृश्यते।

पुणे-नगरे कार्यालयस्थानस्य पट्टे ४१ प्रतिशतं न्यूनता २०२४ तमस्य वर्षस्य एप्रिल-जून-मासस्य कालखण्डे १० लक्षवर्गफीट् यावत् अभवत् इति अनुमानितम् अस्ति यत् पूर्ववर्षस्य तदनुरूपकालस्य १७ लक्षवर्गफीट् आसीत्

"गुणवत्तायुक्तकार्यालयस्थानानां माङ्गं निरन्तरं वर्धमानं वर्तते, यत् कब्जाधारकाणां निवेशकानां च विश्वासं प्रतिबिम्बयति। वैश्विकवित्तीयप्रमुखवायुषु प्रत्याशितशिथिलीकरणं, घरेलु अर्थव्यवस्थायां निरन्तरं लचीलता च भारतस्य कार्यालयबाजारे निरन्तरवृद्धेः शुभं शुभकामनाम् अयच्छति।" कार्यालय सेवा, भारत, कोलियर्स।

सः प्रकाशितवान् यत् २०२४ तमस्य वर्षस्य जनवरी-जून-मासेषु कार्यालयस्य माङ्गलिका १९ प्रतिशतं वर्धिता, वर्षपूर्वस्य २४.८ मिलियन वर्गफीट् यावत् आसीत्, सा २९.४ मिलियन वर्गफीट् यावत् अभवत् मेहरोत्रा ​​अवदत् यत्, "इति H1 (जनवरी-जून) इत्यस्मिन् सशक्तेन प्रदर्शनेन कार्यालयस्थानस्य माङ्गल्याः स्वरः निर्धारितः यत् २०२४ तमे वर्षे तृतीयवारं क्रमशः ५ कोटिवर्गफीट् आरामेन अतिक्रमितुं शक्नोति।

कोलियर्स् रिपोर्ट् इत्यनेन उक्तं यत् प्रौद्योगिकी तथा अभियांत्रिकी & निर्माणं च Q2 2024 इत्यस्य कालखण्डे अग्रणीरूपेण एव अभवत्, यत् त्रैमासिकस्य कालखण्डे कुलमाङ्गस्य प्रायः आधा भागः अस्ति

लचीला कार्यालयस्थानं वा सहकार्यसञ्चालकाः शीर्ष ६ नगरेषु २५ लक्षं वर्गफीट् पट्टे गृहीतवन्तः, यत् कस्यापि त्रैमासिकस्य सर्वोच्चम् इति सल्लाहकारः अजोडत्।