चण्डीगढ-पञ्जाब-नगरस्य मुख्यमन्त्री भगवन्तमानः मंगलवासरे फिरोजपुर-लोकसभासीटस्य मतदातान् आपपक्षे मतदानं कर्तुं, क्षेत्रे अकालीदलस्य वर्चस्वं समाप्तुं च आह।

फिरोजपुर सीट से चुनाव लड़ने वाले एए उम्मीदवार जगदीपसिंह काका ब्रार के समर्थन में जनसभा को सम्बोधन करते समय मान ने यह अपील किया।

मानः अवदत् यत्, "२०२२ तमे वर्षे विधानसभानिर्वाचने भवता दिग्गजान् पराजितम्। अस्मिन् समये फिरोजपुरस्य दुर्गम् अपि ध्वस्तं कर्तव्यम् अस्ति, यस्य अर्थः अस्ति यत् फिरोजपुरतः अकालीदलस्य हानिः भवितुम् अर्हति।

फिरोजपुर-सीटस्य प्रतिनिधित्वं सम्प्रति शिरोमणि अकालीदलस्य प्रमुखः सुखबीसिंहबदलः करोति, यः अस्मिन् समये अन्यस्य उम्मीदवारस्य कृते मार्गं कृतवान् अस्ति।मानः अवदत् यत् बादलपरिवारस्य सर्वे सदस्याः सद्यःकाले निर्वाचने पराजिताः सन्ति।

'केवलं हरसिमरत कौर बादलः अवशिष्टः।' अस्मिन् निर्वाचने बथिण्डासीटतः हरसिमरतकौरस्य निक्षेपः जप्तः भवितुम् अर्हति। तदनन्तरं बादलकुटुम्बे सर्वेषां हानिः भविष्यति। तदा ते 'भवन्तः नष्टाः' इति वदन् परस्परं दोषं न दास्यन्ति।'भवन्तः हानिम्' इति यतः सर्वेषां हानिः भविष्यति' इति सः अवदत्।

सः अवदत् यत् पञ्जाबस्य "वंशजाः पारम्परिकाः च राजनेतारः" साधारणपरिवारस्य जनाः विधायकाः, मन्त्रिणः, मुख्यमन्त्रिणः च अभवन् इति कारणेन दुःखिताः सन्ति।

मानः अवदत् यत्, "एते जनाः सत्तां स्वस्य जन्माधिकारं, पदं च स्वस्य पूर्वजसम्पत्तिं मन्यन्ते स्म" इति ।

सः पूर्ववित्तमन्त्री मनप्रीतबदलस्य उपरि अपि खननं कृत्वा आरोपितवान् यत् यदा सः कार्ये आसीत् तदा राज्यस्य कोषस्य शून्यतायाः उद्धरणं दातुं तस्य आदतिः आसीत्।

सः अवदत् यत् "अद्यपर्यन्तं वयं कदापि एतत् न उक्तवन्तः। वयं पञ्जाब-सर्वकारस्य कोषं पूरयामः।"

मुख्यमन्त्री उक्तवान् यत्, “विगतवर्षद्वये वयं ४३,००० सर्वकारीयकार्यं दत्तवन्तः। कुलम् ८२९ ए.ए.आदमी चिकित्सालयाः स्थापिताः, यत्र कोटिद्वयं जनाः निःशुल्कं चिकित्सां प्राप्तवन्तः, उत्तमाः विद्यालयाः उद्घाटिताः।,

सः अवदत्, "अस्मिन् वर्षे प्रायः २.५ लक्षं बालकाः स्वविद्यालयं परिवर्त्य सर्वकारीयविद्यालयेषु प्रवेशं गृहीतवन्तः। अहं भवतः असहायतां मम पसन्दरूपेण परिवर्तयितुम् इच्छामि। अद्यत्वे भवतः बालकानां निजविद्यालयेषु नामाङ्कनं कृत्वा निजीचिकित्सालयेषु चिकित्सां कर्तुं भवतः बाध्यता अस्ति यतः भवन्तः अद्यापि सर्वकारीयविद्यालयेषु, चिकित्सालयेषु च विश्वासं न कुर्वन्ति।

“आगामिषु दिनेषु अहं सर्वकारीयविद्यालयान्, चिकित्सालयान् च एतावन्तः उत्तमाः करिष्यामि यत् निजीविद्यालयान्, चिकित्सालयान् च चयनं भवतः बाध्यता न भविष्यति, अपितु भवतः विकल्पः भविष्यति।"