रायपुर (छत्तीसगढ) [भारत], छत्तीसगढस्य मुख्यमन्त्री विष्णुदेव साई राज्यस्तरीयशालाप्रवेशोत्सवस्य कृते बगियाग्रामे यत्र सः पञ्चमश्रेणीशिक्षां सम्पन्नवान् तत्र स्वस्य अल्मा मेटरं गत्वा उक्तवान् यत् शिक्षा विकासस्य आधारशिला अस्ति।

सीएम साई स्वस्य विद्यालयदिनस्य स्मृतिः साझां कृतवान् यदा छात्राः गृहात् गोमयम् आनयन्ति स्म, यस्य उपयोगः विद्यालयस्य तलस्य लेपार्थं भवति स्म।

तस्मिन् समये विद्यालयस्य परिपालने सः सामुदायिकप्रयत्नस्य भागं कृतवान् । सः स्मरणं कृतवान् यत् कथं ग्रामजना: सामूहिकरूपेण छतस्य मरम्मतं कुर्वन्ति स्म।तदानीन्तनस्य अधुना च मध्ये समुचिततलस्य, कंक्रीटमार्गस्य च अभावः इत्यादीन् तीव्रभेदान् सः प्रकाशितवान् ।

"तस्मिन् समये स्थानीयपरीक्षाकेन्द्रस्य अभावात् छात्राणां पञ्चमश्रेणी बोर्डपरीक्षायै सेरामोङ्ग्रानगरं गन्तव्यम् आसीत्। शिक्षा एव विकासस्य आधारशिला अस्ति" इति सः अवदत्।

सः राज्यस्य बालकानां कृते उत्तमशिक्षां प्रदातुं राज्यसर्वकारस्य प्रतिबद्धतां साझां कृतवान्।सः जशपुरे दिव्याङ्ग-छात्राणां कृते नूतनं आवासीयविद्यालयं, बगिया-बन्दरचुआ-नगरयोः विद्यालयान् आदर्शविद्यालयेषु उन्नयनं, फरसबहार-नगरे उच्चमाध्यमिकविद्यालयस्य स्थापना च इत्यादीनां अनेकानाम् उपक्रमानाम् घोषणां कृतवान्

मुख्यमन्त्री साई स्वस्य सम्बोधने अस्य दिवसस्य स्वस्य बगिया-नगरस्य निवासिनः च ऐतिहासिकः इति उक्तवान् । सः उक्तवान् यत् शिक्षा केवलं उपाधिं वा कार्याणि वा प्राप्तुं न अपितु जीवनस्य परिवर्तनं भवति।

सः जनान् आग्रहं कृतवान् यत् ते शिक्षायाः महत्त्वं अवगन्तुं शिक्षितानां अशिक्षितानां च व्यक्तिनां जीवनस्तरस्य अन्तरं अवलोकयन्तु।साई भारतस्य प्राचीनप्रतिष्ठां शिक्षाक्षेत्रे विश्वनेतृत्वेन अपि प्रकाशितवान्, नालन्दायाः, तक्षशिलायाः च उदाहरणानि उद्धृत्य, यत्र बहवः छात्राः ज्ञानं प्राप्य प्रगतिम् अकरोत् ।

मुख्यमन्त्री नूतनशिक्षानीत्या सर्वकारेण शैक्षणिकविकासः प्रवर्धितः इति प्रकाशितम्।

"एषा नीतिः द्विवार्षिकं बोर्डपरीक्षां प्रवर्तयति, येन छात्राणां ग्रेडसुधारार्थं उत्तमाः अवसराः प्राप्यन्ते। छात्राणां अवगमनं ज्ञानं च वर्धयितुं सर्वकारेण स्थानीयभाषाः पाठ्यपुस्तकेषु समावेशिताः। राज्यसर्वकारः गुणवत्तां वर्धयितुं २११ PM-SHRI विद्यालयान् संचालयति।" of education.विद्यालयेषु छात्रप्रतिभायाः पोषणार्थं ग्रीष्मकालीनशिबिराणां आयोजनं कृतम् अस्ति" इति सः अवदत्।सः घोषितवान् यत् अगस्तमासस्य ६ दिनाङ्के सर्वेषु विद्यालयेषु अभिभावक-शिक्षक-समागमाः (समागमाः) आयोजिताः भविष्यन्ति।शिक्षकाः अभिभावकान् स्वबालानां शिक्षणप्रगतेः विषये सूचयिष्यन्ति।

मुख्यमन्त्री साझां कृतवान् यत् बहवः जनाः विद्यालयेषु 'न्योता भोज' इति कार्यक्रमस्य आयोजनं कुर्वन्ति, एषः कार्यक्रमः जन्मदिने इत्यादिषु विशेषेषु अवसरेषु वा अन्येषु महत्त्वपूर्णेषु दिनेषु छात्राणां कृते भोजनं प्रायोजयितुं शक्नोति।

इस दौरान उन जशपुर मण्डलात् पद्मश्रीपुरस्कृतं जागेश्वर यादवं मञ्चे आमन्त्रयन् पहाड़ी कोरवा, बिरहोर जनजातिसहितस्य अत्यन्तं पिछड़ा आदिवासीसमुदायस्य समर्पितसेवायाः प्रशंसाम् अकरोत्।यादवस्य प्रतिबद्धतायाः उदाहरणं केवलं ह्रस्ववस्त्रं धारयन्, पादपरिधानं विना च स्वसेवां कर्तुं चयनं कृतम् । तस्य समर्पणं स्वीकृत्य भारतराष्ट्रपतिना पद्मश्री.

अन्येषां हिताय कार्यं कृत्वा महती प्रगतिः प्राप्तुं शक्यते इति मुख्यमन्त्री बोधितवान्। तस्य जीवनं कार्यं च सर्वेषां कृते बहुमूल्यं पाठं प्रददाति इति उक्त्वा श्री यादवस्य उदाहरणात् शिक्षितुं जनान् प्रोत्साहयति स्म।

शालाप्रवेषोत्सवे मुख्यमन्त्रीपत्न्या कौशल्यसाई सभां सम्बोधयन् मातापितृभ्यः सल्लाहं दत्तवती यत् तेषां बालकानां अन्यैः सह तुलनां न कृत्वा स्वबालानां शिक्षायां ध्यानं दातव्यं, प्रत्येकस्य बालस्य अद्वितीयक्षमता लक्षणानि च सन्ति इति बोधयन्।सा मातापितरौ स्वबालानां क्षमतां विचार्य अध्ययने एकाग्रतां स्थापयितुं आग्रहं कृतवती।

वित्तमन्त्री ओ.पी.चौधरी मुख्यमन्त्रिणः प्रेरणादायकं यात्रां प्रकाशयन् भाषणं कृतवान्।

सः अवदत् यत्, "मुख्यमन्त्री एकं योग्यं उदाहरणं यत् निष्कपटः दृढनिश्चयः परिश्रमः च कथं अनिवार्यतया सफलतां जनयति। अद्य वयं यस्मिन् विद्यालये तिष्ठामः तत्रैव मुख्यमन्त्री प्राथमिकशिक्षां सम्पन्नवान्। अधुना, सः अस्माकं राज्यस्य नेतृत्वं करोति।चौधरी स्वस्य यात्रां साझां कृतवान्, सीमितसम्पदां अभावेऽपि तस्य माता सर्वदा अध्ययनार्थं प्रोत्साहयति इति च अवदत् । समाजस्य परिवर्तनस्य एकमात्रं साधनं शिक्षा एव इति सः बोधितवान् ।

सांसद राधेश्याम रथिया उत्तमशिक्षायाः कृते सर्वाणि आवश्यकानि सुविधानि प्रदातुं सर्वकारस्य प्रयत्नानाम् उपरि प्रकाशं कृतवान्।

सः छात्रान् सम्यक् अध्ययनं कर्तुं प्रोत्साहयति स्म । जशपुरस्य विधायकः रेमुनि भगतः मातापितृणां बालकानां शिक्षासुधारार्थं शिक्षकैः सह कार्यं कर्तुं आवश्यकतायाः उपरि बलं दत्त्वा एतत् सहयोगं निःसंदेहं शैक्षिकस्तरं वर्धयिष्यति इति प्रतिपादितवान्।पाठगांवस्य विधायिका गोमती साई इत्यनेन शिक्षायाः वर्धनार्थं निरन्तरप्रयत्नानाम् आवश्यकतायाः उपरि बलं दत्त्वा ज्ञानं सर्वाधिकं धनम् इति उक्तम्।

मुख्यमंत्री शाला प्रवेशोत्सव में सायकल वितरण करते छात्रों को सम्मानित करते हुए

मुख्यमन्त्री साई उच्चविद्यालयस्य बालिकानां कृते सायकलवितरणं कृतवान्, तया सायकलघण्टां वादयित्वा स्वस्य आनन्दं प्रकटितम्।सः पुण्यशीलानाम् छात्राणां, तेषां मातापितृणां च उपलब्धीनां स्वीकारं कृत्वा सम्मानं कृतवान् । तदतिरिक्तं मुख्यमन्त्री विनोबा-एप्-माध्यमेन उत्तमं शिक्षां प्रदातुं ये शिक्षकाः आसन्, तेषां स्वीकृतिं दत्त्वा बालकैः सह संवादं कर्तुं समयं गृहीतवान्।

"एक पेड माँ के नाम" अभियानस्य भागरूपेण मुख्यमन्त्री स्वमातुः सम्मानार्थं रुद्राक्षस्य रोपम् अकरोत् ।

सः जनान् आग्रहं कृतवान् यत् ते स्वमातृसम्मानार्थं वृक्षं रोपयितुं प्रधानमन्त्रिणः आह्वानस्य अनुसरणं कुर्वन्तु।साई इत्यनेन बोधितं यत् यदि सर्वे स्वमातुः सम्मानार्थं वृक्षं रोपयन्ति तर्हि भारतस्य जनसंख्यायाः यावन्तः वृक्षाः भविष्यन्ति, येन हरितावरणस्य महती वृद्धिः भविष्यति।

विधायक अरंग गुरु खुशवंत साहेब, जशपुर जिला पंचायत अध्यक्ष शांति भगत, उपाध्यक्ष उपेन्द्र यादव, स्कूल शिक्षा सचिव सिद्धार्थ कोमल परदेसी, समागरा शिक्षा के निदेशक संजीव झा, निदेशक डीपीआई दिव्या उमेश मिश्रा, संभागीय आयुक्त जी.आर. चुरेन्द्र, आईजी अंकित गर्ग, कलेक्टर रवि मित्तल, व एसपी शशिमोहन सिंह उपस्थित रहे।