नवीदिल्ली [भारत], शिक्षामन्त्रालयस्य विद्यालयशिक्षासाक्षरताविभागेन (DoSEL) दशमस्य १२ तमे च बोर्डपरीक्षायाः समये महिलाछात्राणां स्वास्थ्यं, गरिमां, शैक्षणिकसफलतां च सुनिश्चित्य सक्रियपरिहारानाम् एकां श्रृङ्खलां घोषितवती।

शिक्षामन्त्रालयेन एकस्मिन् वक्तव्ये उक्तं यत् परीक्षाकाले स्वच्छतासामग्रीणां मासिकधर्मस्वच्छतासुविधानां च सीमितपरिवेशस्य कारणेन बालिकानां समक्षं स्थापितानां चुनौतीनां स्वीकृत्य DoSEL इत्यनेन राज्यस्य सर्वेषां विद्यालयानां कृते सल्लाहपत्रं जारीकृतम् अस्ति तथा च केन्द्रीयप्रदेशेषु, केन्द्रे माध्यमिक शिक्षा बोर्ड, केन्द्रीय विद्यालय संगठन, एवं नवोदय विद्यालय समिति।

"मासिकधर्मस्वच्छताप्रबन्धनं बालिकायाः ​​समग्रकल्याणस्य महत्त्वपूर्णः पक्षः अस्ति, तस्याः शैक्षणिकप्रदर्शनस्य मार्गे न आगन्तुं अर्हति। DoSEL विद्यालयेषु मासिकधर्मस्वच्छताप्रबन्धनं प्राथमिकताम् अददात् यत् दशमस्य १२ तमे च बोर्डपरीक्षायाः समये महिलाछात्राणां समर्थनं करोति" इति मन्त्रालयेन अजोडत्।

शिक्षामन्त्रालयेन अग्रे एकस्मिन् वक्तव्ये उक्तं यत् प्रमुखपरिकल्पनेषु स्वच्छतासामग्रीणां प्रावधानं समावेशितम् अस्ति, यत्र सर्वेषु दशम-द्वादश-बोर्ड-परीक्षाकेन्द्रेषु निःशुल्क-स्वच्छता-पैड्-सहिताः सन्ति, येन आवश्यकतानुसारं परीक्षायाः समये बालिकानां आवश्यकस्वच्छता-उत्पादानाम् उपलब्धिः सुनिश्चिता भवति |.

महिलाछात्राणां मासिकधर्मस्य आवश्यकतानां निवारणाय आवश्यकं शौचालयविरामं ग्रहीतुं अनुमतिः भवितुमर्हति, परीक्षायाः समये असुविधां न्यूनीकर्तुं, ध्यानं प्रवर्धयितुं च।

छात्राणां, शिक्षकाणां, कर्मचारिणां च मासिकधर्मस्वास्थ्यस्य स्वच्छतायाः च विषये जागरूकतां जनयितुं राज्यैः संघप्रदेशैः/एबीभिः च शैक्षिककार्यक्रमाः कार्यान्विताः भविष्यन्ति। अस्य दृष्टिकोणस्य उद्देश्यं कलङ्कं न्यूनीकर्तुं अधिकं अवगतं विद्यालयवातावरणं पोषयितुं च अस्ति।

परीक्षायाः समये मासिकधर्मस्वच्छतायाः चिन्तानां सम्बोधनं कृत्वा DoSEL महिलाछात्राणां मासिकधर्मस्य आवश्यकतानां विषये गरिमापूर्वकं सम्मानेन च व्यवहारं कर्तुं महत्त्वं बोधयति तथा च तत्सहकालं बालिकाः परीक्षासु आत्मविश्वासेन भागं ग्रहीतुं स्वशैक्षणिकक्षमतां प्राप्तुं च सशक्तीकरणं करोति।