लण्डन्, पूर्वभारतीयप्रमुखप्रशिक्षकः रविशास्त्री टी-२० लीगस्य उदयेन पीडितस्य पारम्परिकस्य प्रारूपस्य रुचिं गुणवत्तां च निर्वाहयितुम् प्रमोशन-अवरोहण-व्यवस्थायाः सह टेस्ट्-क्रीडादलानां संख्यां षट्-सप्त-पर्यन्तं न्यूनीकर्तुं आह्वानं कृतवान् अस्ति तथा च... वित्तीय प्रोत्साहनम्।

लॉर्ड्स् इत्यत्र मेरिलेबोन् क्रिकेट् क्लब इत्यनेन आयोजिते कार्यक्रमे वर्ल्ड क्रिकेट् कनेक्ट्स् इत्यत्र वदन् शास्त्री इत्यनेन टेस्ट् क्रिकेट् इत्यस्य प्रासंगिकतां आकर्षणं च स्थापयितुं तस्य संरचनायां महत्त्वपूर्णं परिष्कारस्य आवश्यकतायाः उपरि बलं दत्तम्।

"यदा भवतः गुणवत्ता नास्ति तदा एव रेटिंग् न्यूनीभवति तदा जनसमूहे जनाः न्यूनाः भवन्ति, निरर्थकं क्रिकेट् अस्ति, यत् अन्तिमं वस्तु क्रीडा इच्छति" इति शास्त्री अवदत्।

"भवतः १२ टेस्ट्-क्रीडा-दलानि सन्ति। षड्-सप्त-पर्यन्तं न्यूनीकृत्य प्रमोशन-अवरोहण-व्यवस्था च भवतु।"

"भवतः द्वौ स्तरौ भवितुम् अर्हति, परन्तु शीर्षषट् जनाः टेस्ट्-क्रिकेट्-क्रीडायां रुचिं स्थापयितुं क्रीडन्तः एव तिष्ठन्तु। भवन्तः अन्येषु प्रारूपेषु, यथा टी-२०, क्रीडां प्रसारयितुं शक्नुवन्ति।"

महत्त्वपूर्णसङ्ख्यायाः घरेलुमताधिकारस्य टी-२० लीगानां प्रवाहेन अपि खिलाडयः टेस्ट्-क्रीडायाः अपेक्षया तान् चयनं कर्तुं बाध्यन्ते, मुख्यतया तेषां विशाल-वित्तीय-भुगतानस्य कारणतः

शास्त्री इत्यस्य भावनां प्रतिध्वनयन् एमसीसी-अध्यक्षः मार्क निकोलस् अवदत् यत् टेस्ट्-क्रिकेट् स्वकीयः लीगः अस्ति चेदपि दीर्घकालं यावत् स्वस्य पोषणार्थं अस्य क्रीडायाः बक्स्-इत्यस्य आवश्यकता अस्ति।

"टी-२० क्रिकेट् इति विशालः वाहनः यत् सर्वे इच्छन्ति। अत्रैव नूतनं विपण्यं यत्र प्रशंसकाः सन्ति, यत्र धनं च अस्ति" इति सः अवदत्।

"क्रिकेट्-क्रीडायां धनं मलिनशब्दरूपेण दृश्यते, परन्तु एतत् न भवेत् यतोहि एतत् एव क्रीडायाः स्थापनस्य एकमात्रं मार्गम् अस्ति" इति निकोलस् टिप्पणीं कृतवान् ।