शारजाह [UAE], शारजाहविमानस्थानकं, एयर अरबा च शारजाहतः पोलैण्डगणराज्यं प्रति प्रथमप्रत्यक्षविमानयानानां प्रारम्भस्य घोषणां कृतवन्तः, येन ग्राहकानाम् यात्राविकल्पाः वर्धिताः। विकासस्य विस्तारस्य च योजनानां अनुरूपं नूतनमार्गः प्रारम्भे शारजाह-क्राको-योः मध्ये ३ साप्ताहिकविमानयानानि कृत्वा प्रचलति, येन भविष्ये क्रमेण विमानयानानां संख्या वर्धते

शारजाह-विमानस्थानक-प्राधिकरणस्य (SAA) अध्यक्षः अली सलीम अल मिद्फा, यूएई-देशे पोलैण्ड्-गणराज्यस्य राजदूतः जैकब-कक्पर-स्लावेक् च एसएए-एयर-अरब-योः अधिकारिणां प्रबन्धकानां च उपस्थितौ नूतनगन्तव्यस्य उद्घाटनं कृतवन्तः

शारजाह-विमानस्थानके एकीकृतयात्रासेवाव्यवस्था विश्वस्य पर्यटकानाम् आकर्षणार्थं मूल्यं योजयति

अल मिद्फा इत्यनेन उक्तं यत्, "अस्य नूतनस्य विमानमार्गस्य प्रारम्भः यूएई-पोलैण्ड्-गणराज्ययोः मध्ये यात्रा-माल-विपण्ये वर्धमानं माङ्गं पूरयति, विभिन्नेषु आर्थिक-व्यापारिक-पर्यटनक्षेत्रेषु परस्परसम्बन्धानां वृद्ध्या सह सङ्गतिं करोति, अपि च यथा विभिन्नक्रियाकलापयोः आयोजनं सम्मेलनक्षेत्रं च, शारजाहनगरे पर्यटकरुचिं वर्धयति यत् विभिन्नानि पर्यटनं, मनोरञ्जनं, प्राकृतिकं, पर्यावरणं, धरोहरं च आकर्षणं प्रदाति।

अली सलीम अल मिद्फा इत्यनेन एतत् बोधितं यत् शारजाहविमानस्थानके तस्य यात्राग्राहकानाम् कृते उच्चतम-अन्तर्राष्ट्रीय-मानकेषु प्रदत्ता एकीकृत-व्यवस्था, यात्रा-सेवानां कृते अग्रणी-सुविधाः च विश्वस्य पर्यटकानाम् आकर्षणस्य प्रति अतिरिक्त-मूल्यं प्रतिनिधियन्ति |. शारजाह-विमानस्थानकं ६३ देशेषु १०० तः अधिकगन्तव्यस्थानेषु यात्रिकाणां कृते कुलम् २६ अन्तर्राष्ट्रीयविमानसेवाभिः सह सम्बद्धम् अस्ति, येन तस्य स्थितिः प्राधान्ययात्रागन्तव्यस्थानत्वेन अधिकं दृढं भवति