नवीदिल्ली, बृहत्तरस्य शरीरस्य अर्थः सर्वदा बृहत्तरमस्तिष्कं न भवेत् इति द्वयोः मध्ये असमानुपातिकसम्बन्धं ज्ञात्वा एकः शोधदलः दावान् अकरोत्।

एकशताब्दमधिकं यावत् वैज्ञानिकाः चिन्तयन्ति यत् पशुः यथा यथा बृहत् भवति तथा मस्तिष्कं आनुपातिकरूपेण बृहत्तरं भवति - "रेखीयः" अथवा ऋजुरेखासम्बन्धः इति अध्ययनस्य लेखकानां मते।

"अधुना वयं जानीमः यत् एतत् सत्यं नास्ति। मस्तिष्कस्य शरीरस्य आकारस्य च सम्बन्धः वक्रः अस्ति, मूलतः अर्थः अस्ति यत् अत्यन्तं बृहत् पशूनां मस्तिष्कं अपेक्षितापेक्षया लघु भवति" इति यूके-देशस्य रीडिंग् विश्वविद्यालयस्य मुख्यलेखकः क्रिस वेण्डिट्टी अवदत्।

नेचर इकोलॉजी एण्ड् इवोल्यूशन इति पत्रिकायां प्रकाशितेन अध्ययनेन सर्वेषु स्तनधारीषु शरीरस्य आकारस्य मस्तिष्कस्य च मध्ये "सरलः सम्बन्धः" प्रकाशितः, येन शोधकर्तारः आदर्शात् प्रस्थाय प्रजातीनां पहिचानं कर्तुं अपि शक्नुवन्ति स्म

अन्येभ्यः स्तनधारीभ्यः २० गुणाधिकं द्रुततरं विकसितं मनुष्याणां शरीरस्य आकारस्य तुलने विशालमस्तिष्कं भवति इति ज्ञायते, अस्मिन् विषये बहिर्गताः इति मन्यन्ते शरीरस्य तुलने बृहत्तरं मस्तिष्कं बुद्ध्या सह सम्बद्धं भवति, सामाजिकं जटिलं च व्यवहारं भवति ।

परन्तु अस्मिन् अध्ययने लेखकाः अन्यजातीयानि अपि चिह्नितवन्तः ये प्रवृत्तिं प्रतिकारयन्ति -- प्राइमेट्, कृन्तकाः, मांसाहारिणः च ।

एतेषु त्रयेषु समूहेषु कालान्तरेण मस्तिष्कस्य आकारस्य (शरीरस्य सापेक्षम्) वर्धमानस्य प्रवृत्तिः भवति इति 'मार्श-लार्टेट्' नियमानुसारम् । परन्तु एषा सर्वेषु स्तनधारीषु सार्वत्रिकः प्रवृत्तिः नास्ति, यथा पूर्वं विश्वासः आसीत् इति शोधकर्तारः अवदन्।

यथा सर्वेषु स्तनधारीषु लघु-बृहत्-मस्तिष्कं प्रति द्रुतगतिना परिवर्तनस्य विस्फोटः दर्शितः अस्ति तथापि "बृहत्तमेषु पशूषु मस्तिष्कस्य अतिबृहत्त्वं निवारयति किमपि अस्ति" इति रीडिंग् विश्वविद्यालयस्य अध्ययनसहलेखिका जोआना बेकर इत्यस्याः मते

"एकस्मात् परिमाणात् परं बृहत् मस्तिष्कं केवलं परिपालनाय अतिमहत्त्वपूर्णं भवति इति कारणेन एतत् अस्ति वा इति द्रष्टव्यम् अस्ति" इति बेकरः अवदत् ।

"किन्तु यथा वयं पक्षिषु अपि तथैव वक्रतां पश्यामः, तथैव प्रतिमानं सामान्यघटना इव दृश्यते -- अस्य 'जिज्ञासु-छतस्य' कारणं किं भवति, तत् अत्यन्तं भिन्नजीवविज्ञानयुक्तेषु पशूषु प्रवर्तते" इति बेकरः अवदत्

यथा, बल्लाः प्रथमवारं उत्थानस्य मस्तिष्कस्य आकारं बहु शीघ्रं न्यूनीकृतवन्तः, परन्तु ततः तेषां मस्तिष्कस्य आकारे परिवर्तनं मन्दं जातम्, येन सूचितं यत् उड्डयनस्य आग्रहेण तेषां मस्तिष्कस्य विकासः कियत् विशालः भवितुम् अर्हति इति सीमाः भवितुम् अर्हन्ति इति शोधदलेन उक्तम्।