सः किसानसम्माननिधिस्य (पीएम-किसान) २०,००० कोटिरूप्यकाणां १७तमं किस्तं प्रायः ९.६ कोटिभ्यः कृषकेभ्यः अपि स्थानान्तरयिष्यति।

कृषिसखीनां अभिनन्दनम् कृषिक्षेत्रे महिलानां योगदानस्य प्रशंसाम् कृत्वा ग्रामीणसमुदायपर्यन्तं स्वस्य व्याप्तिम् विस्तारयितुं मोदीसर्वकारस्य निश्छलप्रयत्नाः सूचयति।

कृषि सखी अभिसरण कार्यक्रम (KSCP) के बारे में

केएससीपी कृषिग्रामीणविकासमन्त्रालयस्य आश्रये एकः महत्त्वाकांक्षी उपक्रमः अस्ति, यस्य उद्देश्यं ग्रामीणमहिलानां कौशलं वर्धयितुं कृषिसम्बद्धेषु व्यवसायेषु तेषां योगदानं वर्धयितुं च अस्ति।

केएससीपी इत्यस्य उद्देश्यं ग्रामीणमहिलानां कृषीसखीरूपेण सशक्तिकरणद्वारा, कृषिसखीभ्यः पैरा-विस्तारकार्यकर्तृत्वेन प्रशिक्षणं प्रमाणीकरणं च प्रदातुं ग्रामीणभारते परिवर्तनं आनेतुं वर्तते।

उल्लेखनीयं यत् एषः कार्यक्रमः केन्द्रस्य महत्त्वाकांक्षी 'लखपतिदीदी' उपक्रमस्य विस्तारः अस्ति यस्य अन्तर्गतं ३ कोटि लक्षपतिदीदीनां परिचालनाय मार्गचित्रं निर्मितम् अस्ति।कृषि सखीः लक्षपतिदीदी कार्यक्रमस्य उद्देश्यस्य अनुरूपं प्रमाणीकरणपाठ्यक्रममपि करिष्यन्ति।

पारा-विस्तार कार्यकर्ता के रूप में कृषि सखी

यतो हि ग्रामीणमहिलानां कृषिक्षेत्रे पूर्वानुभवः अस्ति, अतः कार्यक्रमे तेषां विशेषज्ञतायाः क्षमतायाश्च उपयोगः भविष्यति। कृषी सखी कार्यक्रमः विश्वसनीयं सामुदायिकं संसाधनं निर्मास्यति।

कृषी सखीः ५६ दिवसान् यावत् प्रशिक्षिताः भविष्यन्ति तथा च मृदास्वास्थ्यं, मृदासंरक्षणप्रथाः, एकीकृतकृषिव्यवस्था, पशुपालनप्रबन्धनम् इत्यादयः कृषिक्षेत्रस्य विविधपक्षेषु शिक्षिताः भविष्यन्ति। तेषां कृषकक्षेत्रविद्यालयानाम् आयोजनस्य लाभस्य विषये अपि च कृषिपारिस्थितिकीप्रथानां विषये सूचितं भविष्यति।एतेषु कृषीसखीषु MANAGE इत्यनेन सह समन्वयेन DAY-NRLM एजेन्सीद्वारा प्राकृतिककृषि-मृदा-स्वास्थ्य-कार्ड्-विषये विशेषतया ध्यानं दत्त्वा रिफ्रेशर-प्रशिक्षणमपि भविष्यति।

कृषी सखीनां अर्जनस्य विषये

प्रमाणीकरणपाठ्यक्रमस्य अनन्तरं कृषीसखीभ्यः प्रवीणतापरीक्षां दातव्या भविष्यति। ये योग्यतां प्राप्नुवन्ति तेषां कृते पैरा-विस्तारकार्यकर्तृत्वेन प्रमाणीकरणं भविष्यति, येन ते कृषिग्रामीणविकासमन्त्रालयस्य अन्तर्गतं नियतसंसाधनशुल्केन कर्तव्यं कर्तुं शक्नुवन्ति। कृषीसखीः एकवर्षे औसतेन ६०,००० तः ८०,००० यावत् रुप्यकाणि अर्जयितुं शक्नुवन्ति ।

अद्यपर्यन्तं ७०,००० मध्ये ३४,००० कृषिसखीः पैरा-विस्तारकार्यकर्तारूपेण प्रमाणीकृताः सन्ति।१२ राज्येषु कार्यक्रमः प्रचलति

कृषिसखीप्रशिक्षणकार्यक्रमः न्यूनातिन्यूनम् १२ राज्येषु कार्यान्वितः अस्ति, अचिरेण अन्यराज्येषु अपि विस्तारितः भविष्यति। प्रथमचरणस्य गुजरात, तमिलनाडु, उत्तरप्रदेश, मध्यप्रदेश, छत्तीसगढ, कर्नाटक, महाराष्ट्र, राजस्थान, ओडिशा, झारखण्ड, आन्ध्रप्रदेश, मेघालय इत्यादीनां राज्यानां समावेशः कृतः अस्ति।