ब्रुसेल्स् [बेल्जियम], यूरोपीयसङ्घस्य (यूरोपीयसङ्घस्य) नेतारः अद्यैव ब्रुसेल्स्-नगरे आगामिपञ्चवर्षपर्यन्तं खण्डस्य नेतृत्वस्य विषये निश्चयं कर्तुं एकत्रिताः, एषः निर्णयः विवादरहितः नासीत् यतः इटालियन-हङ्गेरी-नेतृभिः असहमतिः प्रकटिता इटलीदेशस्य जॉर्जिया मेलोनी, हङ्गरीदेशस्य विक्टर् ओर्बन्, उर्सुला वॉन् डेर् लेयेन्, एण्टोनियो कोस्टा, काजा कल्लास् च शिखरसम्मेलने यूरोपीयसङ्घस्य प्रमुखस्थानेषु नामाङ्किताः इति euronews इति वृत्तान्तः।

उर्सुला वॉन् डेर् लेयेन् इत्यनेन यूरोपीयआयोगस्य अध्यक्षत्वेन द्वितीयं कार्यकालं प्राप्तम्, पुर्तगालस्य पूर्वप्रधानमन्त्री एण्टोनियो कोस्टा इत्ययं यूरोपीयपरिषदः अध्यक्षः नियुक्तः एस्टोनियादेशस्य प्रधानमन्त्री काजा कल्लास् विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधित्वेन नामाङ्कितः ।

वॉन् डेर् लेयेन्-कल्लास्-योः पुष्टिः अद्यापि यूरोपीयसंसदस्य अनुमोदनस्य प्रतीक्षां कुर्वन् अस्ति, यदा तु कोस्टा इत्यस्य पूर्वभूमिकायाः ​​कारणात् परिषद्-अध्यक्षत्वेन नियुक्तिः स्वयमेव भवति सः डिसेम्बर्-मासस्य प्रथमे दिने कार्यभारं ग्रहीतुं निश्चितः अस्ति।इटलीदेशस्य प्रधानमन्त्री मेलोनी कोस्टा-कल्लास्-योः विरोधं कृतवती, वॉन् डेर् लेयेन्-इत्यस्य नामाङ्कनात् परहेजं कृतवती इति कूटनीतिकस्रोताः वदन्ति । ओर्बन् वॉन् डेर् लेयेन् इत्यस्य उम्मीदवारीयाः विरोधं कृतवान् परन्तु कल्लास् इत्यस्य विरुद्धं परहेजं कृतवान्, कोस्टा इत्यस्य समर्थनं च कृतवान् इति यूरोन्यूज इत्यस्य सूचना अस्ति ।

"द्वितीयस्य जनादेशाय मम नामाङ्कनस्य समर्थनं कृतवन्तः नेतारः अहं कृतज्ञतां प्रकटयितुम् इच्छामि" इति वॉन् डेर् लेयेन् पुनः नामाङ्कनस्य विषये अवदत् । "अहं बहु सम्मानितः अस्मि।"

कोस्टा स्वस्य नूतनां भूमिकां स्वीकृत्य मिशनस्य भावः प्रकटितवान् यत् "प्रबलेन मिशनस्य भावेन एव अहं यूरोपीयपरिषदः अग्रिमः अध्यक्षः भवितुम् उत्तरदायित्वं गृह्णामि" इति सः स्वसमाजवादीसमर्थकानां पुर्तगालीसर्वकारस्य च समर्थनार्थं धन्यवादं दत्त्वा एकतायाः सामरिककार्यक्रमस्य उन्नयनार्थं च स्वस्य प्रतिबद्धतायाः उपरि बलं दत्तवान् ।कल्लस् स्वस्य नामाङ्कनं सम्बोधयन् वर्तमानभूराजनीतिकवातावरणे उत्तरदायित्वस्य भारं स्वीकृतवती यत् "भूराजनैतिकतनावस्य अस्मिन् क्षणे एषा महती दायित्वम् अस्ति सा वॉन् डेर् लेयेन्, कोस्टा च सह प्रभावीरूपेण सहकार्यं कर्तुं प्रतिज्ञां कृतवती, साधारणयूरोपीयहितानाम् मूल्यानां च उपरि बलं दत्तवती ।

एतेषां नेतारणाम् नियुक्तेः निर्णयः सप्ताहस्य पूर्वं दलस्य वार्ताकाराः एकं सौदान् अन्तिमरूपेण कृतवन्तः, तदनन्तरं शिखरसम्मेलनस्य समये तस्य समर्थनं कृतम्। यूरोपीयसङ्घस्य भाविप्रयासानां व्यापकमहत्वाकांक्षाणां रूपरेखां कृत्वा रणनीतिककार्यक्रमस्य अपि नेतृत्वनियुक्तीनां पार्श्वे अनुमोदनं कृतम् ।

वार्तायां तदनन्तरं निर्णयाः च केषाञ्चन नेतारणाम् आलोचनां विना न आसन् ये प्रक्रियायां हाशियाः इति अनुभवन्ति स्म । मेलोनी, विशेषतया स्वस्य आक्षेपेषु मुखरः, प्रक्रियायाः आलोचनां "अतिवास्तविक" इति कृतवती, मतदातानां भावनां प्रतिबिम्बयन्तः अधिकसमावेशीविमर्शानां आह्वानं च कृतवती, यथा euronews इत्यनेन ज्ञापितम्।हङ्गरीदेशस्य ओर्बन् असन्तुष्टिं प्रतिध्वनितवान्, परिणामं "लज्जाजनकम्" इति लेबलं कृतवान् । तस्य विपरीतम् जर्मनीदेशस्य ओलाफ् श्कोल्ज् इत्यादयः नेतारः युक्रेनविरुद्धं रूसस्य आक्रामकतां सहितं वैश्विकचुनौत्यस्य मध्यं राजनैतिकस्थिरतायाः, शीघ्रकार्याणां च आवश्यकतायां बलं दत्तवन्तः

विवादास्पदस्य शिखरसम्मेलनस्य विषये चिन्तयन् बेल्जियमदेशस्य प्रधानमन्त्री अलेक्जेण्डर् डी क्रू इत्यनेन निर्णयस्य रक्षणं कृतम् यत्, "लोकतन्त्रं केवलं अवरोधनस्य विषयः नास्ति; लोकतन्त्रं कः एकत्र कार्यं कर्तुम् इच्छति इति" इति सः सर्वेषां यूरोपीयानां हिताय नियुक्तानां नेतारणाम् सहकार्यस्य महत्त्वं बोधितवान् ।

वॉन् डेर् लेयेन् इत्यस्याः पुनः निर्वाचनं यूरोपीयसङ्घस्य नेतृत्वे निरन्तरताम् प्रतिनिधियति, यत् कोविड्-१९ महामारी, युक्रेन-सङ्घर्षः इत्यादीनां महत्त्वपूर्णसंकटानाम् मार्गदर्शनस्य तस्याः अनुभवस्य आधारेण भवति। तस्याः कार्यकाले यूरोपीयसङ्घस्य एकतां लचीलतां च सुदृढं कर्तुं प्रयत्नाः अभवन् ।एण्टोनियो कोस्टा इत्यस्य परिषद् अध्यक्षत्वेन नियुक्तिः नूतनचरणस्य संकेतं ददाति, यद्यपि पुर्तगाले तस्य राजनैतिकवृत्तेः विषये प्रश्नाः सन्ति । तस्य पूर्वशासनं कूटनीतिककौशलं च यूरोपीयसङ्घस्य कार्येषु परिषदः भूमिकां वर्धयितुं सम्पत्तिरूपेण दृश्यते ।

अन्तर्राष्ट्रीयविषयेषु दृढवृत्त्या प्रसिद्धा काजा कल्लासः विविधसदस्यराज्यहितानाम् मध्यं यूरोपीयसङ्घस्य विदेशनीतिसहमतिं नेविगेट् कर्तुं कार्यं सम्मुखीभवति। तस्याः नियुक्तिः यूरोपीयसङ्घस्य प्रभावी वैश्विकसङ्गतिं प्रतिनिधित्वं च प्रति प्रतिबद्धतां रेखांकयति।

त्रयस्य चयनं यूरोपीयसङ्घस्य नेतृत्वभूमिकासु राजनैतिकवैविध्यं, भौगोलिकप्रतिनिधित्वं, लैङ्गिकसन्तुलनं च इति विषये बलं प्रतिबिम्बयति । यूरोपदेशात् परं विस्तृतं मूलं विद्यमानं कोस्टा-विरासतां यूरोपीयसङ्घस्य नेतृत्वे व्यापकं समावेशं अपि प्रकाशयति ।अग्रे पश्यन् वॉन् डेर् लेयेन् इत्यनेन समाजवादी-उदारवादीनां समूहैः सह चर्चाः आरब्धाः येन स्वस्य अग्रिमकार्यकालस्य कृते एकरूपं कार्यसूची निर्मातुं शक्यते । सा यूरोपस्य लचीलतां सुदृढं कर्तुं वैश्विकरूपेण प्रभावं च कर्तुं व्यापकसंसदीयसमर्थनस्य कृते मुक्ततां प्रकटितवती इति यूरोन्यूज्स् इति वृत्तान्तः।