म्यूनिख [जर्मनी], चीनीयवंशस्य जनाः तेषां समर्थकाः च विश्वे तियानमेन्-चतुष्कस्य नरसंहारस्य ३५ वर्षाणि स्मरणं कृतवन्तः ।

१९८९ तमे वर्षे बीजिंगनगरे प्रवृत्ता एषा दुःखदघटना चीनसर्वकारेण लोकतन्त्रसमर्थकविरोधानाम् हिंसकरूपेण दमनं कृतवती, यस्य परिणामेण शतशः, सम्भवतः सहस्राणि जनाः मृताः आधुनिकचीन-इतिहासस्य एषः नरसंहारः एकः महत्त्वपूर्णः क्षणः अस्ति, लोकतन्त्रस्य मानवअधिकारस्य च संघर्षस्य व्ययस्य स्मरणं च अस्ति ।

एकतायाः महत्त्वपूर्णप्रदर्शने विश्वउइघुरकाङ्ग्रेसेन X इत्यत्र एकः सन्देशः स्थापितः यत् "विश्व उयघुरकाङ्ग्रेसः तियानमेन् स्क्वेर् नरसंहारस्य ३५ वर्षस्य स्मरणं करोति तथा च स्वतन्त्रतायाः, लोकतन्त्रस्य, तथा च प्रयतमानानां प्राणान् त्यक्तवन्तः तेषां स्मृतेः सम्मानं करोति मानवाधिकारः।तियानमेन् स्क्वेर् नरसंहार इत्यादीनां घटनानां कृते सम्पूर्णे चीनदेशे वाक्स्वतन्त्रतायाः, सभायाः च स्वतन्त्रतायाः अधिकनाट्यक्षयस्य खतरनाकं पूर्वानुमानं स्थापितं।