नवीदिल्ली [भारत], विदेशमन्त्री (ईएएम) एस जयशंकरः फ्रीडाविषये वैश्विकस्तरस्य भारतीयकौशलस्य प्रतिभायाः च वर्धमानस्य भूमिकायाः ​​उपरि बलं दत्तवान् तथा च अवदत् यत् विश्वस्य विकसितदेशाः अधुना भारतेन सह गतिशीलतासम्झौतान् सम्पादयितुं रुचिं प्रकटयन्ति। "ज्ञान-अर्थव्यवस्थायाः युगे भारतीयकौशलस्य प्रतिभायाः च भूमिकायाः ​​पुनर्मूल्यांकनं क्रियते। प्रौद्योगिक्याः उन्नतेः प्रकृतिः एव अधिका माङ्गलिका निर्माति। परन्तु जनसांख्यिकीय-अभावस्य वास्तविकता अपि अस्ति i विकसितदेशेषु। एताः प्रवृत्तयः स्वयमेव प्रकटिताः सन्ति अधुना भारतेन सह गतिशीलतासम्झौतां कर्तुं विश्वे सर्वत्र रुचिं लभते," इति ईएएम नवीदिल्लीनगरे सीआईआई वार्षिकव्यापारशिखरसम्मेलने २०२४ इति वदन् अवदत्। "अस्माकं भागे, वयम् अपि द्रष्टुम् इच्छामः यत् अस्माकं प्रतिभायाः न्याय्यतया पारदर्शितायाः व्यवहारः भवति। यथा वैश्विकं कार्यस्थलं उद्भवति - तथा च विश्वासं कुर्वन्तु, अस्माकं सर्वेषां प्रत्याशितात् अपेक्षया शीघ्रं ग्रो भविष्यति। यथा वैश्विकं कार्यस्थलं उद्भवति - तत्क्षणमेव सोम सन्ति consequences hom इत्यत्र कौशलस्य परिमाणं गुणवत्तां च विस्तारयितुं अधिकं तात्कालिकं अनिवार्यता भवति अस्माकं मानवसंसाधनानाम् उन्नयनं कर्तुं स्वस्य न्याय्यं भागं कर्तुं" इति सः अजोडत्। विदेशेषु अपि भारतीयनागरिकाणां सुरक्षां कर्तुं दायित्वं प्रतिपादयन् ईएएम इत्यनेन भारतीयनागरिकाणां यूक्रेन-सूडान-देशयोः निष्कासनार्थं आयोजितानां सफलकार्यक्रमानाम् प्रकाशनं कृत्वा उक्तं यत् तेषां लक्ष्यं भारतं नवीनतायाः, अनुसन्धानस्य, डिजाइनस्य च वैश्विककेन्द्रं कर्तुं वर्तते। "यथा यथा वैश्विककार्यस्थलस्य विस्तारः भवति तथा तथा विदेशेषु अस्माकं नागरिकानां सुरक्षायाः दायित्वम् अपि आनुपातिकरूपेण वर्धते। सौभाग्येन एषः क्षेत्रः अस्ति यत्र वयं पूर्वमेव क्षमतां निर्मितवन्तः एसओपी च निर्मितवन्तः, यस्य प्रमाणं अद्यतने युक्रेनदेशे सूडाने च अस्ति। वयं प्रौद्योगिकीम् अपि अधिकं परिनियोजयामः widely for the ease o living of Indians travelling and working abroad," he said "किन्तु, यथा वयं 'मेक इन इण्डिया' इति महत्त्वेन सह अस्माकं प्रतिभायाः प्रासंगिकतां चिन्तयामः, अस्माकं लक्ष्यं नवीनतासंशोधनस्य वैश्विककेन्द्रं स्वं कर्तुं वर्तते , तथा डिजाइनः अपि 'वर्क इन इण्डिया' इति स्वाभाविकः परिणामः, अहं वदामि, 'मेक इन इण्डिया' इत्यस्य समर्थकः आधारः। परन्तु तस्य उपसमूहरूपेण 'Work for th World' इति अपि भविष्यति" इति सः अजोडत् । सः युक्रेन-गाजा-देशयोः प्रचलति युद्धस्य कारणेन सम्पूर्णे विश्वे आक्रान्तस्य संकटस्य अपि रेखांकनं कृतवान् तथा च अवदत् यत् विश्वे ईंधनभोजनस्य, उर्वरकस्य च 3F संकटः अनुभवति, यस्मिन् भारतं 'भारत प्रथम' इत्यस्य विवेकपूर्णेन संयोजनेन सह कार्यं कुर्वन् अस्ति तथा च 'वसुदैव कुतुम्बकं।' "अद्य तस्य स्थाने, किं वास्तविकता वयं प्रेक्षमाणाः स्मः? एकः युक्रेन-सङ्घर्षः अधुना i तस्य तृतीयवर्षम्। पश्चिम-एशियायां/मध्यपूर्वे हिंसायाः विशालः वर्धनं था परं प्रसारितुं शक्नोति। युद्धस्य कारणेन रसदस्य व्यत्ययः, प्रतिबन्धानां कारणात् ड्रोन-आक्रमणानि, जलवायु-घटनानि च। "आतङ्कवादः अतिवादः च तेषां उपभोगं कर्तुं आरब्धाः येषां दीर्घकालं यावत् अभ्यासः अस्ति। बहुधा वयं वास्तवतः सम्यक् तूफानस्य माध्यमेन गच्छामः। भारतस्य कृते कार्यं स्वयमेव तस्य प्रभावं न्यूनीकर्तुं तथा च विश्वं यथासम्भवं स्थिरीकरणे योगदानं दातुं च अस्ति। 'भारत प्रथमः 'वासुदैव कुटुम्बकम्' इत्येतयोः एषः एव विवेकपूर्णः संयोजनः अस्माकं प्रतिबिम्बं 'विश्वबन्धु' इति परिभाषयति" इति सः अजोडत्