लण्डन्, भारते अदृश्यवायुप्रदूषणं दृश्यमानं कर्तुं तथाकथितस्य "प्रकाशेन सह चित्रकला" इति अन्तर्राष्ट्रीयपरियोजनाय शोधकर्तारः कलाकाराः च मिलित्वा जनसङ्ख्यायाः स्वास्थ्यजोखिमान् प्रदर्शितवन्तः।

डिजिटलप्रकाशचित्रकला, न्यूनलाभवायुप्रदूषणसंवेदकानां च संयोजनेन वैज्ञानिकदलेन त्रयाणां देशानाम् – भारते, इथियोपिया, यूके च – नगरेषु प्रदूषणस्तरस्य छायाचित्रसाक्ष्यं निर्मितं यत् स्थानीयसमुदायेषु बहसः प्रवर्तते स्म

बुधवासरे 'Nature Communications Earth & Environment' इति पत्रिकायां प्रकाशिताः तेषां निष्कर्षाः दर्शयन्ति यत् 'Winds of the Anthropocene' इति उपक्रमस्य भागरूपेण गृहीताः छायाचित्राः वायुप्रदूषणस्य प्रभावस्य विषये चर्चां कथं प्रेरितवन्तः।चित्रेषु भारते ५०० कि.मी.अन्तरेण बालक्रीडाङ्गणद्वयं दृश्यते – एकः नगरीयदिल्लीनगरे, अन्यः ग्रामीणपलामपुरे – पालमपुरक्रीडाङ्गणे कणद्रव्यस्य (PM2.5) मूल्यानि दिल्लीनगरे मापितानां अपेक्षया न्यूनानि आसन्, तस्मात् १२.५ गुणानि न्यूनानि सन्ति।

“वायुप्रदूषणं प्रमुखः वैश्विकः पर्यावरणजोखिमकारकः अस्ति।“प्रभावशालिनः चित्राणि निर्मातुं प्रकाशेन चित्रं कृत्वा वयं जनान् भिन्नसन्दर्भेषु वायुप्रदूषणस्य तुलनां कर्तुं सुलभं मार्गं प्रदामः – यत् किमपि बहुधा अदृश्यं, दृश्यमानं कृत्वा” इति विश्वविद्यालयः अवदत् बर्मिन्घम् तथा सहलेखकाः। पर्यावरणवैज्ञानिकः प्रोफेसरः फ्रांसिस् पोपः अवदत्। -कलाकारः रॉबिन् प्राइस इत्यनेन सह परियोजनायाः निर्माता।

सा अवदत् यत्, "एयर्स् आफ् द एन्थ्रोपोसीन् वायुप्रदूषणविषये चर्चायै स्थानं, स्थानं च निर्माति, कलां प्रॉक्सीरूपेण उपयुज्य वायुप्रदूषणसम्बद्धविषयेषु संवादं कर्तुं संवादं च निर्मातिइथियोपियादेशस्य स्थानानां मध्ये वायुप्रदूषणं अपि नाटकीयरूपेण भिद्यते – भोजनं सज्जीकर्तुं जैवद्रव्यचूल्हानां उपयोगेन पाकशाला यत्र कक्षे PM2.5 सान्द्रता परितः बहिः वातावरणे मापितानां अपेक्षया २० गुणाधिका आसीत्

वेल्सदेशे टाटा स्टील-स्वामित्वस्य पोर्ट्-टाल्बोट्-इस्पात-कार्यालयस्य परितः वायु-प्रदूषणस्य बृहत्-विविधतायाः कारणेन ज्ञातं यत् ग्रीष्मकालस्य सायंकाले वायु-गुणवत्ता-निरीक्षणं प्रकाश-चित्रणं च प्रतिघण्टां औसत-मूल्यात् पीएम-२.५-इत्यस्य अधिकासान्द्रतां मापयति Went.Prticulate matter, अथवा PM, अधिकांशमानवरोगस्य मृत्युस्य च उत्तरदायी वायुप्रदूषकः अस्ति । शारीरिकस्वास्थ्ये अस्य अनेकाः प्रभावाः सन्ति, हृदयरोगः, आघातः, कर्करोगः च इत्यादीनां रोगानाम् उत्तरदायी अस्ति ।

"प्रकाशसहितं चित्रकला" इति दलेन पीएम-द्रव्यमानसान्द्रतां मापनार्थं न्यूनलाभयुक्तानां वायुप्रदूषणसंवेदकानां उपयोगः कृतः । PM सान्द्रतायाः वर्धने अधिकवेगेन ज्वलितुं प्रोग्रामितं चलन्तं LED सरणीं नियन्त्रयितुं संवेदकात् वास्तविकसमयसंकेतानां आवश्यकता भवति ।"वायुप्रदूषणस्य दृश्यबोधं प्रदातुं यत् तेषां जनानां कृते सुलभं भवति येषां वैज्ञानिकपृष्ठभूमिः अनिवार्यतया नास्ति, प्रकाशचित्रकलापद्धतिः एतत् प्रदर्शयितुं शक्नोति यत् वायुप्रदूषणस्तरस्य प्रबन्धनेन जनानां दैनन्दिनजीवने महत्त्वपूर्णः प्रभावः भवितुम् अर्हति। “कदाचित्,” साझाः छायाचित्रकारः Price.एकं दीर्घं एक्सपोजर-चित्रं कलाकारेन कॅमेरा-पुरतः LED-सरणीं चालयन् गृहीतं भवति, फ़्लैशः छायाचित्रे बिन्दुः भवति।

कलाकारः फोटोमध्ये न दृश्यते यतोहि ते चलन्ति, परन्तु एलईडी-इत्यस्मात् प्रकाशस्य किरणाः उज्ज्वलाः इति कारणेन दृश्यन्ते । छायाचित्रेषु प्रकाशस्य बिन्दवः यावन्तः दृश्यन्ते, तावत् पीएम-सान्द्रता अधिका भवति ।

बर्मिन्घम् विश्वविद्यालयस्य सहलेखकः कार्लो लुइउ इत्यनेन टिप्पणी कृता यत् "प्रतिबिम्बानां शक्तिं धन्यवादेन वयं जनानां भावनां उत्तेजितुं शक्नुमः – जागरूकतां वर्धयितुं जनान् स्वदृष्टिकोणान् साझां कर्तुं वायुप्रदूषणस्य निवारणाय कार्यवाही कर्तुं च प्रेरयितुं शक्नुमः। कर्तुं प्रेरयितुं शक्नुमः। " " .लॉस एन्जल्स, बेल्फास्ट्, बर्मिन्घम् इत्यादिषु गैलरीशोषु विन्ड्स् आफ् द एन्थ्रोपोसीन् परियोजनायाः प्रदर्शनं कृतम् अस्ति।संयुक्तराष्ट्रस्य अन्तर्राष्ट्रीयप्रवाससङ्गठनेन (IOM), यूके विदेशेन, राष्ट्रमण्डलेन, विकासेन च वायुप्रदूषणस्य जागरूकतां वर्धयितुं परियोजनायाः उपयोगः अपि कृतः अस्ति कार्यालयं (FCDO) तथा UN-Habitat, यत् प्रदर्शनार्थं चत्वारि प्रदूषणप्रकाशप्रतिमाः पाठाः च निर्मितवन्तः । कार्यं आरब्धवान् अस्ति। युगाण्डादेशस्य कम्पालानगरे ।

वायुप्रदूषणं पर्यावरणस्य मानवस्वास्थ्यस्य च मुख्यधमकीषु अन्यतमं तथा च वैश्विकरूपेण मृत्युकारणं प्रमुखं मन्यते ।

विश्वस्वास्थ्यसङ्गठनस्य (WHO) अनुमानं यत् वैश्विकजनसंख्यायाः ९९ प्रतिशतं जनाः प्रदूषितवायुः श्वसन्ति, येन प्रतिवर्षं विश्वे प्रायः ७० लक्षं अकालमृत्युः भवति“एशियायां स्थितिः विशेषतया चुनौतीपूर्णा अस्ति, यत्र भारत-चीन- इत्यादिषु देशेषु वायु-गुणवत्ता-नीति-कार्ययोः अनेकानाम् अभावेऽपि वायु-प्रदूषणं प्रमुखा समस्या एव वर्तते।"आफ्रिका-देशेषु विगत-पञ्च-दशकेषु वायु-गुणवत्तायां महती क्षयः अभवत्," इति बर्मिन्घम्-पत्रिका कथनम् अवलोकितम्।