पीएनएन

झारसुगुडा (ओडिशा) [भारत], २७ जून : भारतस्य एल्युमिनियमस्य बृहत्तमः उत्पादकः वेदान्तः एल्युमिनियमः झारसुगुडानगरस्य जिलाकारागाराय आवश्यकाः शीतलनसम्पत्तयः प्रदत्तवान्। सम्पत्तिषु १५ वायुशीतलकाः, ५० छतव्यजनाः, जलशीतलकाः च सन्ति । क्षेत्रे तापमानस्य उच्छ्रिततायाः कारणात् एताः शीतलीकरणसम्पत्तयः कैदिनां जीवनस्थितौ पर्याप्तरूपेण सुधारं करिष्यन्ति, अधिकं मानवीयं आरामदायकं च वातावरणं पोषयिष्यन्ति, तथा च जिलाप्रशासनस्य कारागारसुधारपरिकल्पनानां समर्थनं करिष्यन्ति। ये शीतलन सम्पत्ति झारसुगुडा जिला काराधीक्षक लक्ष्मीकांत धनगडा माझी को सौंपी गई।

अस्याः उपक्रमस्य विषये वदन् सुनीलगुप्तः, COO - Vedanta Aluminum & CEO - Vedanta Jharsuguda, अवदत् यत्, "वेदान्त-एल्युमिनियम-संस्थायां अस्माकं प्रतिबद्धता व्यापारात् परं गच्छति; सा वयं येषु समुदायेषु सेवां कुर्मः तेषु वास्तविकं भेदं कर्तुं विस्तारयति झारसुगुडायां जिलाकारागारः, अस्माकं लक्ष्यं भवति यत् कैदिनां जीवनस्य स्थितिः महत्त्वपूर्णतया सुधारयितुम् अस्माकं सामाजिकप्रभावप्रयासाः स्वास्थ्यं, शिक्षा, स्थायिजीविका, आधारभूतसंरचना, तृणमूलक्रीडाः, संस्कृतिः च इत्यादिषु क्षेत्रेषु व्याप्ताः सन्ति, ये क्षेत्रस्य समग्रविकासे योगदानं ददति। " " .वेदान्तस्य योगदानस्य प्रशंसाम् कुर्वन् झारसुगुडा-नगरस्य जिलाकाराधीक्षकः लक्ष्मीकान्तधनगदा माझी अवदत् यत्, "वेदान्त-एल्युमिनियमस्य आवश्यकशीतलन-सम्पत्त्या सह समये एव समर्थनेन तप्त-ग्रीष्म-मासेषु अत्यन्तं आवश्यकं राहतं प्राप्तम्। एतत् उदार-योगदानं अन्तः कैदिनां जीवन-स्थितौ सहायकं भविष्यति।" झारसुगुडायां जिलाकारागारम्।"

वेदान्तस्य सामाजिकहस्तक्षेपाः शिक्षा, स्वास्थ्यसेवा, आजीविका, कौशलविकासः, तृणमूलक्रीडा, कला & संस्कृतिः इति क्षेत्रेषु, महिलानां बालविकासस्य च विषये केन्द्रितं, झारसुगुडायां तथा समीपस्थक्षेत्रेषु प्रायः ८० ग्रामेषु यावत् भवति, येन 3 लाखाधिकानां जनानां लाभः भवति संवत्सरः । एतत् ३५० तः अधिकेभ्यः एसएचजी-संस्थाभ्यः प्रायः ५,००० महिलान् सशक्तं करोति, प्रतिवर्षं प्रायः ५०,००० जनानां कृते द्वारे स्वास्थ्यसेवासेवाः प्रदाति, १३,००० तः अधिकेभ्यः छात्रेभ्यः शैक्षिकसमर्थनं ददाति, सामुदायिकस्तरस्य स्थानीयजनैः सह साझेदारीरूपेण प्रायः १.५० लक्षं वृक्षान् रोपितवान् अस्ति

वेदान्त लिमिटेडस्य व्यवसायः वेदान्तः एल्युमिनियमः भारतस्य एल्युमिनियमस्य बृहत्तमः उत्पादकः अस्ति, यः भारतस्य एल्युमिनियमस्य आर्धाधिकं अर्थात् वित्तवर्षे २३.७ लक्षटनं निर्माति मूल्यवर्धित-एल्युमिनियम-उत्पादानाम् अयं अग्रणी अस्ति यत् मूल-उद्योगेषु महत्त्वपूर्ण-अनुप्रयोगं प्राप्नोति । वेदान्त एल्युमिनियमः एल्युमिनियम उद्योगस्य कृते एस एण्ड पी ग्लोबल कॉर्पोरेट स्थायित्व आकलन २०२३ विश्वक्रमाङ्कने प्रथमस्थाने अस्ति, यत् तस्य प्रमुखस्थायिविकासप्रथानां प्रतिबिम्बम् अस्ति भारते विश्वस्तरीयैः एल्युमिनियम-प्रगलन-यंत्रैः, एल्युमिना-शोधनालयैः, विद्युत्-संस्थानैः च सह कम्पनी एल्युमिनियमस्य उदयमान-अनुप्रयोगानाम् अग्रेसरणं कृत्वा श्वः हरिततरस्य कृते 'भविष्यस्य धातु' इति रूपेण स्वस्य मिशनं निर्वहति |.वेदान्त एल्युमिनियम व्यवसाय के बारे में:

वेदान्त लिमिटेडस्य व्यवसायः वेदान्तः एल्युमिनियमः भारतस्य एल्युमिनियमस्य बृहत्तमः उत्पादकः अस्ति, यः भारतस्य एल्युमिनियमस्य आर्धाधिकं अर्थात् वित्तवर्षे २३.७ लक्षटनं निर्माति मूल्यवर्धित-एल्युमिनियम-उत्पादानाम् अयं अग्रणी अस्ति यत् मूल-उद्योगेषु महत्त्वपूर्ण-अनुप्रयोगं प्राप्नोति । वेदान्त एल्युमिनियमः एल्युमिनियम उद्योगस्य कृते एस एण्ड पी ग्लोबल कॉर्पोरेट स्थायित्व आकलन २०२३ विश्वक्रमाङ्कने प्रथमस्थाने अस्ति, यत् तस्य प्रमुखस्थायिविकासप्रथानां प्रतिबिम्बम् अस्ति भारते विश्वस्तरीयैः एल्युमिनियम-प्रगलन-यंत्रैः, एल्युमिना-शोधनालयैः, विद्युत्-संस्थानैः च सह कम्पनी एल्युमिनियमस्य उदयमानानाम् अनुप्रयोगानाम् अग्रेसरणं कृत्वा श्वः हरिततरस्य कृते 'भविष्यस्य धातुः' इति रूपेण स्वस्य मिशनं निर्वहति |. www.vedantaaluminium.com

LinkedIN, फेसबुक[ इत्यत्र अस्मान् अनुसरणं कुर्वन्तु। /url], [url=https://x.com/VedantaAluminum]ट्विटर, इंस्टाग्रामअस्वीकरणम् : १.

अस्मिन् प्रेसविज्ञप्तौ "अग्रे-दृष्टि-वक्तव्यं" - अर्थात् भविष्य-सम्बद्धानि वचनानि सन्ति, न तु अतीत-घटनाभिः । अस्मिन् सन्दर्भे अग्रे-दृष्टि-वक्तव्येषु प्रायः अस्माकं अपेक्षितं भविष्य-व्यापारं वित्तीय-प्रदर्शनं च सम्बोधयति, प्रायः "अपेक्षते", "अपेक्षते", "इच्छति", "योजनां करोति", "विश्वासं करोति", "अन्वेषणं करोति", "भवितव्यम्" इत्यादीनि शब्दानि सन्ति " "इच्छति" इति वा । अग्रे-दृष्टि-वाक्यानि स्वभावेन तान् विषयान् सम्बोधयन्ति ये भिन्न-भिन्न-अनिश्चित-पदार्थाः सन्ति । अस्माकं कृते अनिश्चितताः लण्डनधातुविनिमयसहितवित्तीयधातुविपणानाम् व्यवहारात्, व्याजस्य उतार-चढावात् तथा वा विनिमयदरेषु धातुमूल्येषु च उत्पद्यते अधिग्रहीतव्यापाराणां भविष्ये एकीकरणात्; तथा च राजनैतिक-आर्थिक-व्यापारिक-प्रतिस्पर्धात्मक-नियामक-प्रकृति-सहिताः राष्ट्रिय-क्षेत्रीय-वैश्विक-स्तरस्य अन्येभ्यः अनेकेभ्यः विषयेभ्यः एतेषां अनिश्चिततानां कारणेन अस्माकं वास्तविकं भविष्यत्फलं अस्माकं अग्रे-दृष्टि-कथनेषु व्यक्तेभ्यः भौतिकरूपेण भिन्नं भवितुम् अर्हति । वयं अस्माकं अग्रे-दृष्टि-वक्तव्यं अद्यतनीकर्तुं न प्रवृत्ताः स्मः।