तिरुवनन्तपुरम (केरल) [भारत], केरलविधानसभा मुख्यमन्त्री पिनारायी विजयनस्य विपक्षनेतृणां वी.डी.

अस्य कटुविमर्शस्य विषयः राज्यस्य राजधानी तिरुवनन्तपुरे भारतीयकम्युनिस्टपार्टी (CPI-M) इत्यस्य छात्रसङ्घस्य सदस्यानां तथा च काङ्ग्रेसदलानां - भारतीयछात्रसङ्घस्य केरलछात्रसङ्घस्य च मध्ये हाले एव अशान्तिं स्पृष्टवान् (KSU) क्रमशः।

केरलछात्रसङ्घस्य आरोपः अस्ति यत् एसएफआई सदस्यैः मंगलवासरे कार्यावट्टोम् इत्यस्मिन् केरलविश्वविद्यालयपरिसरस्य अन्तः केएसयू-जिल्लानेता सैन् जोस् इत्यत्र आक्रमणं कृतम्।

एम विन्सेन्ट् सहितैः अनेकैः काङ्ग्रेसविधायकैः प्रस्तावितायाः स्थगनप्रस्तावस्य सूचनारूपेण एषः विषयः उत्थापितः। सदनस्य स्थगनस्य विपक्षस्य प्रस्तावः मुख्यमन्त्री अङ्गीकृतवान्।

विजयनः अवदत् यत् परिसरे विग्रहाः अनिष्टाः सन्ति, तेषां निन्दा कर्तव्या। सः अपि अवदत् यत् तानि कार्याणि पुनः उत्तरदायिणां कृते कर्तव्यानि।

केरल-मुख्यमन्त्री अपि एसएफआई-सङ्घस्य रक्षणं कृतवान् यत् केएसयू-सङ्घस्य विपरीतम्, यस्य प्रभावः न्यूनीकृतः इति सः अवदत्, गौरवपूर्ण-इतिहास-युक्तं दीर्घकालीन-सङ्गठनम् इति वर्णितवान्

"एतत् कृष्णकक्षेषु वर्धमानं आन्दोलनं नास्ति। केएसयू प्रत्येकं शैक्षिकसंस्थायां वर्चस्वं धारयति स्म। भवतः वर्तमानस्थितौ कथं समाप्तम्?" मुख्यमन्त्री पृष्टवान्।

मुख्यमन्त्री एकेजीकेन्द्रे बम्बप्रहारस्य, वायनाडनगरस्य काङ्ग्रेसकार्यालये महात्मागान्धीचित्रस्य विकृतीकरणस्य च उल्लेखं कृतवान्। सः आरोपितवान् यत् केवलं एसएफआई सदस्यत्वेन ३५ जनाः मारिताः। सः केएसयू-सङ्घं तथैव इतिहासं प्रदातुं आव्हानं दत्त्वा वामपक्षस्य विरुद्धं प्रचारं प्रसारयितुं काङ्ग्रेसपक्षः गलत्-उपायान् प्रयुङ्क्ते इति च अवदत् ।

मुख्यमन्त्रिणः व्याख्यानेन सभापतिः ए एन शमसीरः विपक्षस्य सदनस्य स्थगनस्य प्रस्तावं अङ्गीकृतवान्

विपक्षनेता वी.डी.सथीसनः मुख्यमन्त्री स्ववक्तव्यद्वारा परिसरहिंसायाः रक्षणं ददाति इति आरोपं कृतवान्।

"भवतः पुनः पुनः प्रतिपादनानि दर्शयन्ति यत् भवतः एतत् सम्यक् कर्तुं कोऽपि अभिप्रायः नास्ति। केरलस्य मुख्यमन्त्री जनान् ताडयितुं मृत्यवे अनुज्ञापत्रं निर्गच्छति। सिद्धार्थघटनायाः अनन्तरं केरलेन एतादृशाः घटनाः पुनः न भविष्यन्ति इति चिन्तितम्। तस्याः वेदनायाः शान्ततायाः पूर्वं अन्यः युवकः अभवत्।" to mob justice अद्य तस्य पदस्य अयोग्यः अस्ति त्वं केरलस्य मुख्यमन्त्री असि, न तु राजा" इति सथीसनः अवदत्।

विन्सेन्ट् इत्यनेन उक्तं यत् प्रत्येकस्मिन् महाविद्यालये "एसएफआई-कृते कालकोठरीः" सन्ति, तेषां कार्याणि विचारधारायां न अपितु बाध्यतायाः आधारेण भवन्ति इति । सः आरोपितवान् यत् सैन् जोस् इत्यस्य शिकायतां नास्ति इति वक्तव्यं लिखितुं बाध्यः अभवत्, यत् अभिलेखितं जातम्। विन्सेन्ट् इत्यनेन अपि उक्तं यत् आक्रमणं भवति स्म तदा पुलिस-अधिकारिणः पार्श्वे एव स्थितवन्तः ।

विपक्षस्य सत्तापक्षस्य च विवादेन उत्पन्नस्य कोलाहलस्य कारणात् विधानसभा दिवसाय स्थगितम् अभवत् ।

बुधवासरे केरलविश्वविद्यालयस्य कुलपतिः मोहनकुन्नुम्मलः रजिस्ट्रारं केएसयू तिरुवनन्तपुरमजिल्लामहासचिवस्य सैम जोसस्य कथितप्रहारस्य विषये अन्वेषणं कृत्वा प्रतिवेदनं दातुं निर्देशं दत्तवान्।

कथितं यत् एषा घटना करियावट्टोम् परिसरस्य छात्रावासकक्षे अभवत् तथा च कुलपतिः ४८ घण्टानां अन्तः तत्कालं प्रतिवेदनं प्रस्तूयताम् इति आग्रहं कृतवान्।

शिकायतयानुसारं एसएफआई-कार्यकर्तृभिः मंगलवासरे रात्रौ केएसयू-सदस्यस्य सैम जोस्-महोदयस्य छात्रावास-कक्षे आक्रमणं कृतम् । अस्य घटनायाः अनन्तरं केएसयू-कार्यकर्तारः जुलै-मासस्य २-३ दिनाङ्कस्य मध्यरात्रौ श्रीकरियम-पुलिस-स्थाने विरोधं कृतवन्तः, आक्रमणस्य उत्तरदायीनां विरुद्धं कार्यवाहीम् आग्रहं कृतवन्तः

तस्य प्रतिक्रियारूपेण पुलिसेन उक्तं यत् तेषां विरुद्धं संयुक्तलोकतांत्रिकमोर्चा (यूडीएफ) विधायकानां चण्डी ऊम्मेन् तथा एम विन्सेन्ट् इत्यादीनां केएसयू-कार्यकर्तृणां विरुद्धं तथा च सैम जोस् इत्यनेन दाखिलशिकायतया आरोपितानां एसएफआई-सदस्यानां विरुद्धं प्रकरणं पञ्जीकृतम्।