तिरुवनन्तपुरम (केरल) [भारत], केरलछात्रसङ्घस्य कार्यकर्तृणां उपरि भारतस्य छात्रसङ्घस्य (SFI) आक्रमणं कृतम् इति संयुक्तलोकतान्त्रिकमोर्चायाः आरोपस्य प्रतिक्रियारूपेण केरलस्य आबकारीमन्त्री एम.बी.राजेशः अवदत् यत् विपक्षः अस्य विषये राजनीतिं कुर्वन् अस्ति प्रसंग।

एम बी राजेशः अवदत्, "अस्माकं स्थितिः अस्ति यत् परिसरः हिंसारहितः भवेत्। वयं परिसरेषु कस्यापि छात्रसङ्गठनस्य पक्षतः हिंसायाः कस्यापि कार्यस्य प्रचारं वा न्याय्यं वा न कुर्मः। केरलस्य विश्वविद्यालयाः महाविद्यालयाः च अधुना शिक्षायाः गुणवत्तायाः उन्नयनं प्रति केन्द्रीकृताः सन्ति .

सः अपि आरोपितवान् यत् विपक्षस्य यूडीएफः सर्वान् हिंसाकार्यं न्याय्यं करोति, यदा तु सत्ताधारी एलडीएफ-पक्षे एतत् न आसीत् ।

सः अपि अवदत्, "वयं सर्वे जानीमः यत् काङ्ग्रेसस्य छात्रपक्षः केएसयू इत्यनेन पूर्वं महात्मागान्धीविश्वविद्यालयस्य कुलपतिं प्रति आक्रमणं कृतम्। मुस्लिमलीगस्य छात्रपक्षेण एकः विद्यालयस्य शिक्षकः मारितः आसीत्। काङ्ग्रेसस्य छात्रपक्षः एकस्य विद्यालयस्य शिक्षकस्य उपरि आक्रमणं कृतवान् आसीत् IAS अधिकारी।

ततः पूर्वं केरलविधानसभायां मुख्यमन्त्री पिनारायी विजयनस्य विपक्षनेता वी.डी.

अस्य कटुविमर्शस्य विषयः राज्यस्य राजधानी तिरुवनन्तपुरे, भारतस्य साम्यवादीदलस्य छात्रसङ्घस्य सदस्यानां तथा काङ्ग्रेसदलानां, भारतीयछात्रसङ्घस्य केरलछात्राणां च मध्ये हाले एव अशान्तिं स्पृष्टवान् संघ (केएसयू), क्रमशः।

केरलछात्रसङ्घस्य आरोपः अस्ति यत् एसएफआई सदस्यैः मंगलवासरे कार्यावट्टोम् इत्यस्मिन् केरलविश्वविद्यालयपरिसरस्य अन्तः केएसयू-जिल्लानेता सैन् जोस् इत्यत्र आक्रमणं कृतम्।

एम विन्सेन्ट् सहितैः अनेकैः काङ्ग्रेसविधायकैः प्रस्तावितायाः स्थगनप्रस्तावस्य सूचनारूपेण एषः विषयः उत्थापितः। सदनस्य स्थगनस्य विपक्षस्य प्रस्तावः मुख्यमन्त्री अङ्गीकृतवान्।

विजयनः अवदत् यत् परिसरे विग्रहाः अनिष्टाः सन्ति, तेषां निन्दा कर्तव्या। सः अपि अवदत् यत् उत्तरदायिणां विरुद्धं कार्यवाही कर्तव्या।