वैश्विकजनसंख्याविषयेषु समाजे तेषां प्रभावस्य च विषये जागरूकतां जनयितुं प्रतिवर्षं जुलैमासस्य ११ दिनाङ्के विश्वजनसंख्यादिवसः आचर्यते । अस्मिन् वर्षे विषयः "कञ्चित् मा त्यजन्तु, सर्वान् गणयन्तु" इति ।

प्रायः १४२.८६ कोटिजनसंख्यायुक्तं भारतं चीनदेशं त्यक्त्वा विश्वस्य सर्वाधिकजनसंख्यायुक्तं राष्ट्रं जातम् इति २०२३ तमे वर्षे यूएनएफपीए-संस्थायाः विश्वजनसंख्यास्थितेः प्रतिवेदने उक्तम्

IANS इत्यनेन सह भाषमाणः Population Foundation Of India (PFI) इत्यस्य कार्यकारीनिदेशिका Poonam Muttreja इत्यस्याः कथनमस्ति यत् भारतं विश्वस्य सर्वाधिकजनसंख्यायुक्तं राष्ट्रं जातम् अपि "वयं प्रतिस्थापनस्तरस्य प्रजननदरं प्राप्तवन्तः" इति।

"अस्य अर्थः अस्ति यत् प्रतिस्त्री जन्म प्राप्यमाणानां बालकानां सरासरी संख्या पर्याप्तं भवति यत् एकस्मात् पीढीतः परं जनसङ्ख्यायाः आकारः स्थिरः भवति" इति सा व्याख्यातवती ।

तथापि युवानां बहुभागस्य कारणात् भारते जनसंख्यायाः वृद्धिः निरन्तरं भविष्यति ।

तथापि जनसंख्यास्थिरीकरणस्य दिशि अस्माभिः उल्लेखनीयप्रगतिः कृता इति पूनमः अवदत् ।

तथापि सा ध्यानस्य परिवर्तनस्य आह्वानं कृतवती , अर्थात् महिलाः, युवानः, हाशियाकृतसमुदायाः च।

एतेषां समूहानां प्रजननाधिकारः, संसाधनानाम् उपलब्धिः, स्वास्थ्यस्य, कल्याणस्य च परिणामाः अपर्याप्ताः एव सन्ति इति पूनमः अवदत् ।

प्रायः २४ मिलियन महिलाः सन्ति येषां परिवारनियोजनस्य अपूर्णा आवश्यकता वर्तते, अर्थात् ते प्रसवं स्थगयितुम् अथवा विलम्बं कर्तुम् इच्छन्ति परन्तु गर्भनिरोधस्य उपयोगाय प्रवेशस्य वा एजन्सी वा अभावः अस्ति

पीएफआई-प्रमुखः अवदत् यत्, "आगामि-बजटेन परिवारनियोजने विशेषतया दीर्घकालीन-आधुनिक-गर्भनिरोधकेषु निवेशः वर्धयितव्यः, यतः एतासां आवश्यकतानां सम्बोधनं समानं स्थायि-विकासं प्राप्तुं महत्त्वपूर्णम् अस्ति।

एतस्य वकालतम् केन्द्रीयस्वास्थ्यमन्त्री जे.पी.नड्डा अपि कृतवान्, यः "मातुः बालस्य च स्वास्थ्याय, कल्याणाय च गर्भधारणस्य स्वस्थसमयस्य, अन्तरस्य च" आह्वानं कृतवान्

जनसंख्यावृद्ध्या अपि जामम् उत्पद्यते, मानवस्वास्थ्यसम्पदां च क्षयः भवति ।

सर गंगाराम-अस्पताले चिकित्साविभागस्य वरिष्ठपरामर्शदाता एम वाली इत्यनेन आईएएनएस-सञ्चारमाध्यमेन उक्तं यत्, "एतत् अस्माकं पूर्वमेव अतिभारितमूलसंरचनायाः भारं अपि वर्धयति, जनान् मूलभूतसुविधाभ्यः वंचितं करोति, जलस्य अभावं जनयति, स्वच्छतायाः मलजलस्य च समस्याः जनयति।

अतिजनसंख्या रोगता, मृत्युदर इत्यादीन् स्वास्थ्यसेवासूचकाङ्कान् अपि दुर्गतिम् अकुर्वन् यतः जनसंख्यायाः निवारक-परीक्षण-स्वास्थ्यसेवा-आवश्यकता (विशेषतः महिलाः, बालकाः, वृद्धाः च इत्यादीनां दुर्बलवर्गाणां) पर्याप्तरूपेण पूर्तिः न भवति

"महिलानां उत्थानम् अतिजनसंख्यासमस्यां नियन्त्रणे स्थापयितुं एकः कुशलः रणनीतिः अस्ति। शिक्षिताः महिलाः स्वस्य प्रजननाधिकारस्य प्रयोगं कर्तुं अधिकं सम्भावनाः सन्ति अर्थात् गर्भनिरोधस्य उपयोगं कुर्वन्ति तथा च स्वसहभागिनः तदर्थं प्रेरयन्ति, परिवारस्य योजनां कुर्वन्ति, अवांछितगर्भसमाप्तेः विषये विचारयन्ति च। ते लघु-स्वस्थ-परिवारस्य महत्त्वं अपि अधिकं अवगन्तुं अधिकं सम्भावना वर्तते” इति फोर्टिस-फरीदाबाद-नगरस्य ईशा वाधवन-इत्यनेन आईएएनएस-सञ्चारमाध्यमेन उक्तम्।