बेलागावी (कर्नाटक), सोमवासरे पुलिसेन उक्तं यत्, २८ वर्षीयायाः विवाहितायाः महिलायाः आरोपः कृतः यत् तेषां निजचित्रं प्रसारयितुं धमकी दत्त्वा इस्लामधर्मं स्वीकुर्वितुं बाध्यं कृतम् इति कथितम्।

पीडिता अपि आरोपितवती यत् २०२१ तः आरभ्य भाडेन गृहे तेषां सह वसति स्म तदा सः रफीकः नामकः पुरुषः अनेकवारं स्वपत्न्याः सम्मुखे बलात्कारं कृतवान् इति पुलिसैः उक्तम्।

पुलिसस्य अनुसारं महिला स्वस्य शिकायतया अपि आरोपितवती यत् थि मासे दम्पती तां "कुमकुम" इत्यस्य स्थाने बुर्का धारयितुं बाध्यं कृतवान् तथा च एकस्मिन् दिने पञ्चवारं नमाजं कर्तुं बाध्यं कृतवान्। रफीकः अपि धमकीम् अयच्छत् यत् यदि सा स्वपतिं तलाकं न कृत्वा इस्लामधर्मं न स्वीकृत्य तेषां सह न निवसति तर्हि स्वस्य आत्मीयचित्रं स्वपरिवारस्य सदस्येभ्यः अन्येभ्यः च प्रसारयिष्यति इति सा शिकायतया उक्तवती।

पीडितायाः विवाहः २०१३ तमे वर्षे अभवत्, तस्याः द्वौ बालकौ अस्ति । २०२० तमे वर्षे सा रफीकं सह तस्याः पतिस्य किराणां भण्डारं मिलितवती यत्र सः बहुधा गच्छति स्म, अनन्तरं तया सह मित्रतां करोति स्म । ते शारीरिकसम्बन्धे अपि प्रवृत्ताः, यत् तस्याः पतिः पश्चात् टी ज्ञातवान् । अनेन कलहः अभवत्, सा च भर्तुः गृहात् निर्गतवती इति एकः वरिष्ठः पुलिस-अधिकारी अवदत् ।

प्रायः मासद्वयस्य अन्तरालस्य अनन्तरं सा रफीक इत्यनेन सह स्वसम्बन्धं समाप्तं करिष्यति इति शर्तेन स्वपतिगृहं प्रत्यागतवती, परन्तु यदा सा तत् तस्मै प्रसारयति तदा सः तस्याः निजचित्रैः धमकीम् अयच्छत् इति सः अवदत्।

महिला रफीक इत्यनेन सह सम्पर्कं कुर्वती आसीत् किन्तु यदा तस्याः पतिः तस्य विषये ज्ञातवान् तदा तयोः मध्ये कलहः अभवत्, सा च भर्तुः गृहं त्यक्त्वा अभियुक्तेन तस्य पत्न्या सह स्थातुं आरब्धा इति अधिकारी अजोडत्।

पीडिता २०२१ तः दम्पत्योः सह तिष्ठति तथा च सा आरोपितवती यत् थ अभियुक्तः स्वपत्न्याः सम्मुखे बहुवारं बलात्कारं कृतवान् इति अधिकारी अवदत्।

"तस्याः शिकायतया आधारेण वयं भारतीयदण्डसंहितायां, कर्नाटकधर्मस्वतन्त्रतायाः अधिकारसंरक्षणकानूनस्य, आईटी-अधिनियमस्य, अनुसूचितजाति-अनुसूचितजाति-अधिनियमस्य, अनुसूचितजाति-जनजाति-अधिनियमस्य च प्रासंगिक-धारा ३७ (बलात्कार), ५०३ (आपराधिक-धमकी) इत्यस्य अन्तर्गतं प्रकरणं पञ्जीकृतवन्तः सप्त जनाः" इति सः अवदत् ।

बेलागावी पुलिस अधीक्षकः भीमशंकर गुलेडा इत्यनेन उक्तं यत् एकः प्रकरणः रजिस्टर्ड् अस्ति तथा च रफीकं तस्य पत्नी च अस्य घटनायाः सन्दर्भे गृहीताः सन्ति।