अगरतला, त्रिपुरा उच्चन्यायालयेन पश्चिमत्रिपुरायाः forme जिलादण्डाधिकारी सैलेशकुमार यादवस्य विरुद्धं Covid महामारी i 2021 इत्यस्य द्वितीयलहरस्य समये द्वयोः विवाहभवनयोः छापेमारीषु त्रीणि याचिकाः खारिजाः कृताः।

यादवः Covid norms इत्यस्य कथितस्य उल्लङ्घनस्य कारणेन ‘गोलाब बागान’ तथा ‘Manikya Court’ इत्यत्र 26 April 2021 दिनाङ्के छापामारीं कृतवान् आसीत्।

कार्यवाहीयाः अनन्तरं १९ महिलासहिताः ३१ जनाः “आपदाप्रबन्धनकानूनस्य अन्तर्गतनियमानाम् उल्लङ्घनस्य कारणेन निरुद्धाः ।

तदनन्तरं पूर्वडीएमविरुद्धं उच्चन्यायालये रिट्-याचिकाद्वयं, पी.आइ.एल.

“प्रकरणस्य श्रवणानन्तरं मुख्यन्यायाधीशः अपरेशकुमासिंहः न्यायाधीशः अरिन्दमलोधः च सन्ति इति विभागपीठेन यादवस्य विरुद्धं दाखिलानि त्रीणि याचिकाः खारिजाः कृताः” इति तस्य वकीलः सम्राट् कर भौमिकः बुधवासरे अवदत्।

यादवः सम्प्रति अगरतला नगर निगमस्य आयुक्तः अस्ति ।