मुम्बई, मुम्बईपुलिसः हैदराबादतः एकं पुरुषं गृहीतवान् यत् सः अनेकेषु राज्येषु लक्षरूप्यकाणां महिलानां वञ्चनं कृतवान् afte विवाहं कर्तुं प्रतिज्ञां कृतवान् इति बुधवासरे अधिकारिणः अवदन्।

अभियुक्ताः वैवाहिकस्थलेषु अशङ्कितानां महिलानां सम्पर्कं करिष्यन्ति, विवाहस्य प्रतिज्ञां कृत्वा महतीं धनराशिं जालं कुर्वन्ति इति ते अवदन्।

इमरान अली फैज अली खान इति नाम्ना परिचितः अयं पुरुषः मंगलवासरे मुम्बईनगरस्य पायडोनीपुलिसस्थानकस्य कर्मचारिभिः गृहीतः इति एकः अधिकारी अवदत्।

अपराधः तदा प्रकाशितः यदा पायडोनीक्षेत्रस्य ४२ वर्षीयायाः महिलायाः विवाहस्थले स्वस्य प्रोफाइलं दृष्ट्वा अभियुक्तस्य विरुद्धं २१.७३ लक्षरूप्यकाणां वञ्चनं कृत्वा पुलिसशिकायतां कृतवती इति सः अवदत्।

खानः २०२३ तमे वर्षे वैवाहिकस्थलद्वारा तस्याः सम्पर्कं प्राप्तवान् तथा च तस्याः विवाहस्य प्रतिज्ञां कृतवान् इति अधिकारी अवदत्।

२०२३ तमस्य वर्षस्य मे-अक्टोबर्-मासयोः मध्ये सः विविधैः बहानैः महिलायाः धनं याचितवान् । महिला तस्मै विभिन्नेषु अवसरेषु नगदरूपेण अपि च ऑनलाइनव्यवहारद्वारा २१.७३ लक्षरूप्यकाणि दत्तवती इति सः अवदत्।

यदा सः विवाहस्य प्रतिज्ञां त्यक्तवान् तदा महिला शिकायतां कृतवती तदनन्तरं अभियुक्तानां विरुद्धं आईपी धारा ४०६ (आपराधिकविश्वासभङ्गः) ४२० (धोखाधड़ी) च अन्तर्गतं पायडोनीपुलिसस्थाने प्रकरणं पञ्जीकृतम्

प्रकरणस्य अन्वेषणं कुर्वन् मुम्बईपुलिसः तकनीकीविश्लेषणस्य साहाय्येन खानस्य स्थानं i हैदराबादं ज्ञात्वा दक्षिणनगरात् तं गृहीतवान् इति अधिकारी अवदत्।

प्रश्नोत्तरं कृत्वा ज्ञातं यत् अभियुक्ताः महाराष्ट्रसहितानाम् विभिन्नराज्येषु अनेकाः महिलाः i एकमेव कार्यविधिप्रयोगेन वञ्चितवन्तः इति सः अवदत्।

खानस्य हैदराबादनगरे न्यूनातिन्यूनं अष्टौ, मध्यमहाराष्ट्रस्य परभनीमण्डले द्वौ च प्रकरणाः सन्ति इति अधिकारी अजोडत्।