नवीदिल्ली/मुम्बई, प्रोबेशनरी आईएएस अधिकारी पूजा खेडकरः, यः सत्तायाः विशेषाधिकारस्य च कथितस्य दुरुपयोगस्य विषये विवादस्य केन्द्रे अस्ति, यदि दोषी ज्ञायते तर्हि सेवातः समाप्तः भवितुम् अर्हति इति शुक्रवासरे आधिकारिकसूत्रैः उक्तम्।

तेषां कथनमस्ति यत् सिविलसेवापरीक्षायां ततः सेवायां चयनार्थं च तया प्रस्तुतानां सर्वेषां दस्तावेजानां पुनः परीक्षणं गुरुवासरे केन्द्रेण गठितेन एकसदस्यीयसमित्या भविष्यति।

प्यानलेन अन्वेषणं आरब्धम् इति सूत्रेषु उक्तम्।

"दोषी ज्ञाते अधिकारी सेवातः समाप्तुं शक्नोति। तस्याः चयनार्थं अवलम्बितदस्तावेजेषु तथ्यस्य दुर्निरूपणं वा किमपि प्रकारस्य हेरफेरं वा कृतं इति ज्ञायते चेत् अपि सा आपराधिक-आरोपाणां सामना कर्तुं शक्नोति" इति एकः सूत्रः अवदत्।

२०२३ बैचस्य भारतीयप्रशासनिकसेवायाः (IAS) अधिकारी खेडकरः परिवीक्षायाः अधीनः अस्ति, सम्प्रति स्वगृहसंवर्गे महाराष्ट्रे तैनातः अस्ति ।

३४ वर्षीयः अधिकारी आईएएस-मध्ये पदं प्राप्तुं विकलाङ्गतायाः अन्यपिछड़ावर्गस्य (ओबीसी) कोटायाः दुरुपयोगं कृत्वा कथितरूपेण तूफानस्य दृष्टिपातं कृतवान् अस्ति।

कार्मिकप्रशिक्षणविभागस्य अपरसचिवस्य मनोजकुमारद्विवेदी इत्यस्य एकसदस्यीयजाँचसमित्याः सप्ताहद्वयेन अन्तः स्वप्रतिवेदनं दातुं कथितं इति सूत्रेषु उक्तम्।

अत्रान्तरे खेडकरः गुरुवासरे विदर्भक्षेत्रे वाशिमजिल्लाजिल्हाग्रहालये सहायकसंग्रहकर्तृत्वेन स्वस्य नूतनां भूमिकां स्वीकृतवती यत्र सा कथितरूपेण परितः सर्वान् उत्पीडयति स्म तथा च निजस्य ऑडी (विलासिता सेडान) कारस्य उपरि रक्तदीपं अपि स्थापयति स्म तया प्रयुक्ता यस्मिन् 'महाराष्ट्रसर्वकार' इति अपि लिखितम् आसीत् ।

भारतीयप्रशासनिकसेवायां स्वस्थानं सुरक्षितुं शारीरिकविकलाङ्गवर्गस्य ओबीसीकोटायाश्च अन्तर्गतलाभानां च हेरफेरस्य कथितस्य कारणेन खेडकरस्य तीव्रपरीक्षा अभवत्।

पुणे-जिलाधिकारी सुहासदिवासे इत्यनेन राज्यस्य अतिरिक्तमुख्यसचिवं नितिनगद्रे इत्यस्मै लिखित्वा "प्रशासनिकजटिलतानां" परिहाराय अन्यस्मिन् मण्डले खेडकरं पदस्थापनं दातुं विचारयितुं अनुरोधः कृतः ततः परं विवादास्पदं अधिकारी वाशिमं प्रति शण्ट् आउट् कृतम्

दिवसे इत्यनेन खेडकरस्य विरुद्धं तस्याः व्यवहारस्य कारणेन कार्यवाही याचिता आसीत्, यत्र कनिष्ठकर्मचारिणां विरुद्धं कथिता आक्रामकव्यवहारः, अतिरिक्तसंग्राहकस्य अजयमोरे इत्यस्य पूर्वकक्षस्य अवैधकब्जः, ऑडी-वाहने रक्त-दीपं क्रीडितुं दिवसे तस्य ज्वलनं च सम्बद्धानि उल्लङ्घनानि च सन्ति अन्ये ।

पुणेक्षेत्रीयपरिवहनकार्यालयेन तत्रत्यां निजीकम्पनीं प्रति सूचना जारीकृता, या खेडकरेन प्रयुक्तस्य ऑडीकारस्य पञ्जीकृतस्वामिनी अस्ति।

तस्मिन् सम्बद्धे घटनायां नवीमुम्बईपुलिसः महाराष्ट्रसर्वकाराय ज्ञापितवान् यत् खेडकरः चोरीप्रकरणे निरुद्धस्य पुरुषस्य मुक्तिं कर्तुं डीसीपी-पदाधिकारिणः उपरि दबावं दातुं प्रयतितवान् इति शुक्रवासरे एकेन अधिकारीणा उक्तम्।

एषा घटना मे १८ दिनाङ्के पनवेलपुलिसस्थाने घटिता आसीत् यत्र खेडकरः कथितरूपेण पुलिसउपायुक्तविवेकपंसरे इत्यस्मै दूरभाषं कृत्वा चोरीप्रकरणे गृहीतस्य परिवहनकर्ता ईश्वर उत्तरवाडे इत्यस्य मुक्तिं कर्तुं आग्रहं कृतवान्।