सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति

लघुबसचालकसहिताः द्वौ जनाः स्थले एव मृतौ इति पुष्टिः अभवत्। अन्ये दश जनाः गम्भीराः चोटाः अभवन् ।

त्रयः वाहनाः गम्भीररूपेण क्षतिग्रस्ताः अभवन् ।

प्रारम्भिकजागृतिपरिणामानुसारं दुर्घटना तदा अभवत् यदा पिकअपवाहनं लघुबस् च हल्केन टकरावं कृत्वा द्रुतमार्गस्य उच्चतमवेगमार्गस्य मध्ये अचानकं स्थगितम्। आकस्मिकं स्थगितस्य कारणेन पृष्ठतः अनुसृत्य सप्तासनयुक्तं वाहनं प्रत्यक्षतया स्थिरवाहनानां पृष्ठतः अन्तम् अकरोत् इति वियतनाम न्यूज् इति वृत्तान्तः।

२०२४ तमस्य वर्षस्य प्रथमार्धे वियतनामदेशे यातायातदुर्घटनासु ५,३४३ जनाः मृताः, ९,५५२ जनाः घातिताः इति सामान्यसांख्यिकीयकार्यालयस्य सूचना अस्ति ।