नवीदिल्ली [भारत], स्वातन्त्र्यानन्तरं प्रथमवारं लोकसभा सदनस्य अध्यक्षपदस्य निर्वाचनं द्रष्टुं निश्चिता अस्ति। विपक्षाय उपसभापतिपदं स्वीकुर्वन् पश्चात्तापं कर्तुं न अस्वीकृतवान् सर्वकारस्य सहमतिः परिहारं कृत्वा निर्वाचनं बाध्यम् अभवत्।

वार्तायां भङ्गस्य अनन्तरं INDIA-खण्डेन ८ कार्यकालस्य सांसदः के सुरेशः सभापतिपदस्य उम्मीदवारः इति स्थापितः । सुरेशः १७ तमे लोकसभायां कोटातः भाजपासांसदः, सभापतिः च ओम बिर्ला इत्यस्य सामना करिष्यति। अस्य पदस्य निर्वाचनं जूनमासस्य २६ दिनाङ्के भविष्यति।

समाजवादीपक्षस्य अध्यक्षः अखिलेशयादवः भाजपायाः दोषं दत्तवान् यत् सः उपसभापतिस्य विपक्षस्य माङ्गल्याः समक्षं न हारयित्वा स्पर्धां बाध्यं कृतवती।

"सर्वं शीघ्रमेव अस्माकं पुरतः भविष्यति। विपक्षस्य एकमात्रं आग्रहः आसीत् यत् उपसभापतिः विपक्षस्य एव भवितुम् अर्हति स्म" इति सः अवदत्।

सर्वकारेण क्रमेण विपक्षेण सशर्तराजनीतिषु प्रवृत्ताः, सभापतिपदस्य निर्वाचनं बाध्यं कृत्वा सदनस्य गौरवं न निर्वाहयन्ति इति आरोपः कृतः।

संसदीयकार्याणां मन्त्री किरेन् रिजिजुः अवदत् यत्, "सभापतिपदस्य विषये विपक्षस्य सर्वैः तलनेतृभिः सह अस्माभिः वार्तालापः कृतः। सभापतिः दलस्य कृते नास्ति, सदनस्य कार्यानुष्ठानस्य कृते अस्ति। सभापतिः सर्वसम्मत्या निर्वाचितः भवति।" काङ्ग्रेसेन सभापतिपदार्थं स्वस्य उम्मीदवारः नामाङ्कितः इति निराशाजनकम् अस्ति काङ्ग्रेसेन एतत् शर्तं स्थापितं यत् यदि ते उपसभापतिपदं प्राप्नुवन्ति तर्हि ते अस्माकं अध्यक्षपदस्य उम्मीदवारस्य समर्थनं करिष्यन्ति। सभापतिस्य उपसभापतिस्य च पदस्य एतत् दत्तं ग्रहणं च सम्यक् नास्ति।"

केन्द्रीयनागरिकविमाननमन्त्री तथा टीडीपीनेता राममोहननायडुकिञ्जरापुः अवदत् यत्, "शर्तैः स्थापनं साधु कार्यः नास्ति। लोकतन्त्रं शर्तैः कार्यं न करोति। तथा च यथावत् सभापतिनिर्वाचनस्य विषयः अस्ति, एनडीएद्वारा यत् किमपि कर्तव्यम् आसीत्, तत् ते सर्वे कृतवन्तः विशेषतया राजनाथसिंह जी, वरिष्ठः नेता इति कारणतः, सः अपि विपक्षं प्रति हस्तं प्रसारितवान्, तान् अवदत् यत् वयं ओम बिर्ला जी इत्यस्य नाम प्रस्तावयामः, अतः अस्मिन् विषये भवतः साहाय्यस्य आवश्यकता वर्तते was their turn to help, they put up a condition that we put it only if you give us this (उपसभापतिपदं) सशर्तरूपेण स्पीकरस्य समर्थनार्थं कदापि सम्मेलनं नासीत्...ते राजनीतिं कर्तुम् इच्छन्ति अस्मिन् अपि” इति ।

विपक्षः कथयति यत् यदि सर्वकारः तेषां आग्रहं प्रति नमति तर्हि अद्यापि अध्यक्षस्य निर्वाचनं सर्वसम्मत्या कर्तुं इच्छति। सर्वकारः तत् कर्तुं किमपि अभिप्रायं न दर्शयति, तस्मात् पदस्य निर्वाचनं जूनमासस्य २६ दिनाङ्के भविष्यति, जूनमासस्य २७ दिनाङ्के राष्ट्रपतिः संसदस्य द्वयोः सदनयोः सम्बोधनं करिष्यति। २९० सांसदैः सह एनडीए-सङ्घस्य समीपे ओम बिर्ला इत्यस्य अध्यक्षत्वेन निर्वाचनं सुनिश्चित्य सङ्ख्याः सन्ति ।