नवीदिल्ली [भारत], विदेशसचिवः विनय क्वात्रा बुधवासरे जापानस्य वरिष्ठोपविदेशमन्त्री ताकेहिरो फुनाकोशी इत्यनेन सह बैठकं कृत्वा द्विपक्षीयसम्बन्धेषु तथा च परस्परचिन्तानां क्षेत्रीयवैश्विकविषयेषु विचाराणां आदानप्रदानं कृतवान्।

मन्त्रिद्वयं राष्ट्रराजधानीयां समागमं कृतवन्तौ।

"विदेशसचिवः विनय क्वात्रा अद्य नवीदिल्लीनगरे जापानस्य वरिष्ठ उप एफ.एम.ताकेहिरो फुनाकोशी इत्यस्य भ्रमणं कुर्वतः मिलितवान्। फरवरी २०२४ तमे वर्षे आयोजितस्य एफओसी इत्यस्य एड़िषु अनुसरणं कृत्वा, अस्मिन् सत्रे द्विपक्षीयसम्बन्धेषु, परस्परचिन्तानां क्षेत्रीयवैश्विकविषयेषु विचारविनिमयस्य अवसरः प्राप्तः। " विदेशमन्त्रालयस्य प्रवक्ता रणधीर जायसवालः X...

विदेशसचिवः विनय क्वात्रा अद्य नवीदिल्लीनगरे जापानदेशस्य वरिष्ठउप एफ.एम.ताकेहिरो फुनाकोशी इत्यस्य भ्रमणं कुर्वन् मिलितवान्।

फरवरी २०२४ तमे वर्षे आयोजितस्य FOC इत्यस्य एड़िषु अनुसृत्य, बैठक्यां द्विपक्षीयसम्बन्धेषु, परस्परस्य क्षेत्रीयवैश्विकविषयेषु विचाराणां आदानप्रदानस्य अवसरः प्राप्तः pic.twitter.com/XjnGU7PmtL[ /url] २.

रणधीर जायसवाल (@MEAIndia) [url=https://twitter.com/MEAIndia/status/1805963687598997580?ref_src=twsrc%5Etfw]26 जून, 2024

विदेशकार्यालयपरामर्शस्य (FOC) अद्यतनतमः दौरः २०२४ तमस्य वर्षस्य फरवरी-मासस्य ८ दिनाङ्के विदेशसचिवस्य विदेशकार्याणां वरिष्ठोपमन्त्री ताकेहिरो फुनाकोशी च मध्ये अभवत् इति टोक्योनगरे भारतीयदूतावासेन उक्तम्।

भारतं जापानं च 'विशेष सामरिकं वैश्विकसाझेदारी' च साझां कुर्वन्ति ।

द्वयोः देशयोः मैत्री आध्यात्मिकसापेक्षतायाः, दृढसांस्कृतिकसभ्यतासम्बन्धस्य च मूलभूतः दीर्घः इतिहासः अस्ति ।

अस्मिन् वर्षे पूर्वं विदेशमन्त्रिणां सामरिकसंवादस्य १६तमः दौरः अपि टोक्योनगरे मार्चमासस्य ७ दिनाङ्के आयोजितः आसीत् ।

अपि च भारत-जापान-अधिनियम-पूर्व-मञ्चस्य सप्तम-समागमः १९ फेब्रुवरी-दिनाङ्के, नवदिल्ली-नगरे आहूता ।

सभासु पूर्वोत्तरद्वारा भारत-बाङ्गलादेशयोः मध्ये व्यापार-रसद-सुधारार्थं सीमापार-सर्वक्षणस्य प्रगतेः समीक्षा कृता, तथा च संपर्क-नवीन-नवीकरणीय-ऊर्जा, नगर-विकासः, वन-प्रबन्धन-कौशल-विकासः, कृषिः, मत्स्यपालनं च इत्यादिषु विविधक्षेत्रेषु प्रचलितानां परियोजनानां समीक्षा कृता , स्वास्थ्यसेवा, आपदाप्रतिरोधी आधारभूतसंरचनायां क्षमतानिर्माणं, कृषिउद्योगाः, पर्यटनं सांस्कृतिकविनिमयं च, जापानीभाषाशिक्षा च।

तदतिरिक्तं सम्भाव्यनवीनक्षेत्रेषु सहकार्यस्य विषये अपि विचाराणां आदानप्रदानं कृतम् ।