नवीदिल्ली, मुख्य आर्थिकसल्लाहकार वी अनन्था नागेश्वरन इत्यनेन बुधवासरे उक्तं यत् मार्च २०२४ तमे वर्षे समाप्तस्य वित्तीयवर्षस्य त्रयाणां त्रैमासिकानां कालखण्डे पञ्जीकृतस्य मजबूतवृद्धेः पृष्ठे वित्तीयवर्षे २४ मध्ये सकलराष्ट्रीयउत्पादवृद्धेः ८ प्रतिशतं स्पर्शस्य उच्चसंभावना अस्ति।

भारतस्य सकलघरेलूत्पादस्य (जीडीपी) ८.४ प्रतिशतं वृद्धिः डिसेम्बर २०२३ तमे वर्षे समाप्तस्य तृतीयत्रिमासे अभवत् ।द्वितीयत्रिमासे सकलघरेलूउत्पादस्य वृद्धिः ७.६ प्रतिशतं अभवत् यदा प्रथमत्रिमासे ७.८ प्रतिशतं वृद्धिः अभवत्

"आईएमएफ-संस्थायाः वित्तवर्षस्य २४ कृते ७.८ प्रतिशतस्य वृद्धि-दरः प्रक्षेपितः अस्ति । परन्तु यदि प्रथमत्रि-त्रैमासिकेषु विकासस्य प्रक्षेपवक्रं लू भवति तर्हि स्पष्टतया, वृद्धि-दरः ८ प्रतिशतं स्पृशति इति संभावना अत्यन्तं उच्चा अस्ति," इति सः अवदत् क अत्र एनसीएईआर द्वारा आयोजितः कार्यक्रमः।

२०२३-२४ मध्ये भारतीय अर्थव्यवस्थायाः ७.५ प्रतिशतं वृद्धिः इति आरबीआइ-संस्थायाः अनुमानात् एतत् अधिकं अस्ति ।

सः अवदत् यत् प्रचलितवित्तवर्षस्य कृते अन्तर्राष्ट्रीयमुद्राकोषस्य अनुमानं ६.८ प्रतिशतं अस्ति किन्तु भारतीयरिजर्वबैङ्कः वित्तवर्षे २५ कृते ७ प्रतिशतं सकलराष्ट्रीयउत्पादवृद्धेः अपेक्षां करोति।

"यदि तत् साकारं भवति तर्हि अवश्यं वित्तवर्षे 22 तः आरभ्य कोविड्-रोगस्य पश्चात् क्रमशः चतुर्थं वर्षं भविष्यति यत् अर्थव्यवस्था ७ प्रतिशतं वा अधिकं वा वर्धिता भविष्यति वित्तवर्षस्य २५ तमस्य वर्षस्य ७ प्रतिशतस्य आरबीआई पूर्वानुमानं सम्यक् वा पूर्वसंध्या न्यूनानुमानं वा भवति , तर्हि ७ वा उच्चे वृद्धिदरस्य चतुर्थं वर्षं स्यात्" इति सः अवदत्।

तथापि मानसूनस्य आकारः कथं भवति इति विषये बहु किमपि निर्भरं भविष्यति इति सः अवदत्। यद्यपि th अपेक्षाः सन्ति यत् सामान्यतः उपरि मानसूनः भविष्यति, स्थानिकं कालगतं वितरणं महत्त्वपूर्णं भविष्यति।

वित्तवर्षे 25 परं वृद्धेः विषये सः अवदत् यत् भारतस्य 6.5-7 प्रतिशतस्य मध्ये वृद्धिः भवति यतोहि अस्मिन् दशके गतस्य तुलने मुख्यः अन्तरः वित्तीयक्षेत्रे तुलनपत्रस्य शक्तिः अस्ति तथा च अवित्तीयक्षेत्रे च निगमक्षेत्रम् अपि ।

भौतिक-डिजिटा-अन्तर्गत-संरचना-उभयोः आपूर्ति-पक्षे वर्धने कृतेन निवेशेन अर्थव्यवस्था अ-महङ्गानि-वृद्धिं साधयितुं स्थापिता इति एच् अवदत्, एतत् अतितापस्य चुनौतीं अवशोषयितुं अपि सहायकं भवति इति च अवदत्

सः अपि अवदत् यत् गृहक्षेत्रस्य शुद्धवित्तीयबचतप्रवाहः २०२२-२३ तमे वर्षे ५.१ प्रतिशतं न्यूनः आसीत् यतोहि बचतस्य अधिकांशः वास्तविकक्षेत्रेषु स्थानान्तरितः।

निर्माणाधीन इन्फ्रा प्रोजेक्ट् वित्तपोषणविषये आरबीआइ-संस्थायाः हाले कृतस्य परिपत्रस्य विषये पृष्टः सः अवदत् यत् एतत् मार्गदर्शिकायाः ​​मसौदा अस्ति, अतः सः टिप्पणीं कर्तुम् इच्छति न।

भारतीय रिजर्वबैङ्केन गतसप्ताहे ऋणदातृभ्यः प्रस्तावः कृतः यत् ते निर्माणाधीनमूलसंरचनापरियोजनानां कृते उच्चतरप्रावधानं एकपार्श्वे स्थापयन्ति तथा च तेभ्यः आग्रहं कुर्वन्ति यत् ते कस्यापि उदयमानस्य तनावस्य सख्तनिरीक्षणं सुनिश्चितं कुर्वन्तु।

मसौदे मानदण्डानुसारं आरबीआइ-संस्थायाः प्रस्तावः आसीत् यत् ऋणदातारः ऋणराशिस्य प्रतिशतस्य प्रावधानं विनियोजयन्तु । एकवारं परियोजना कार्यरतं जातं चेत् एतत् २.५ प्रतिशतं यावत् न्यूनीकरिष्यते।

सम्प्रति ऋणदातृणां परियोजनाऋणानां विषये ०.४ प्रतिशतं प्रावधानं आवश्यकं भवति यत् अतिदेयम् अथवा तनावग्रस्तं न भवति। -- डॉ