नवीदिल्ली- रियल्टी फर्म मैक्रोटेक डेवलपर्स् अस्मिन् वित्तीयवर्षे विक्रयस्य वृद्धेः नूतना आपूर्तिस्य च अनुरूपं परियोजनानां निर्माणे स्वस्य निवेशं ५,००० कोटिरूप्यकात् अधिकं यावत् वर्धयिष्यति इति तस्य एमडी तथा सीईओ अभिषेक लोधा अवदत्।

लोधा ब्राण्ड् इत्यस्य अन्तर्गतं सम्पत्तिः विक्रयति इति मैक्रोटेक् डेवलपर्स् इत्यस्य लक्ष्यं २०२४-२५ यावत् १०,००० तः अधिकाः अपार्टमेण्ट् वितरितुं वर्तते इति सः अवदत्।

पीटीआई इत्यनेन सह साक्षात्कारे लोधा इत्यनेन प्रकाशितं यत् कम्पनी २०२३-२४ तमस्य वर्षस्य सर्वाणि प्रमुखलक्ष्याणि प्राप्तवती यत् विक्रयपूर्वं, नवीनभूमि-अधिग्रहणं, ऋण-कमीकरणं च प्रबल-आवास-माङ्गल्याः मध्ये।

सः अवदत् यत् भारतस्य आवासक्षेत्रं सम्भवतः दीर्घकालीन-उत्थानस्य तृतीयवर्षे अस्ति, यत् अधिकाधिक-आर्थिक-वृद्ध्या, भाडायाः अपेक्षया गृह-स्वामित्वस्य प्रति उपभोक्तृणां वर्धमान-प्राधान्येन च प्रेरितम् अस्ति इति कारणतः माङ्गं स्थास्यति |.

लोधा इत्यनेन उक्तं यत् कम्पनी "सुसंगतं पूर्वानुमानीयं च" विकासमार्गं निर्वाहयितुम् अधिकानि परियोजनानि प्रारभते तथा च भविष्यस्य वृद्ध्यर्थं अतिरिक्तभूमिं अपि योजयिष्यति।निर्माणव्ययस्य मार्गदर्शनस्य विषये पृष्टः सः अवदत् यत्, "अस्माभिः वर्षे निर्माणार्थं प्रायः ३,७० कोटिरूप्यकाणि व्ययितानि गतवित्तवर्षे वयं चालूवित्तवर्षे ५,००० कोटिरूप्यकात् अधिकं निवेशं कर्तुं गच्छामः।"

लोधा इत्यनेन उक्तं यत् गतवित्तीयवर्षे केषाञ्चन परियोजनानां प्रारम्भे विलम्बस्य कारणेन कम्पनी ४५०० कोटिरूप्यकाणां लक्ष्यात् न्यूनं व्ययम् अकरोत्। “वयं तस्य क्षतिपूर्तिं करिष्यामः” इति सः आग्रहं कृतवान् ।

सः सूचितवान् यत् मैक्रोटेक् डेवलपर्स् इत्यनेन २०२३-२ तमवर्षस्य कालखण्डे ग्राहकेभ्यः प्रायः ८,५०० यूनिट् समर्पितानि सन्ति तथा च एतत् १०,००० यूनिट् यावत् वर्धयितुं लक्ष्यं वर्तते।भारतस्य प्रमुखेषु रियल एस्टेट् डेवलपर्षु अन्यतमः मैक्रोटेक् डेवलपर्स् मुम्बई महानगरक्षेत्रे (एमएमआर) आवासपरियोजनानां विकासं कुर्वन् अस्ति ), पुणे तथा बेङ्गलूरु।

"बेङ्गलूरु-सम्पत्-विपण्ये अस्माकं प्रवेशः सफलः अभवत् । प्रारम्भिक-परियोजनाद्वये विक्रयः उत्तमः अभवत् । अस्मिन् सूचना-प्रौद्योगिकी-नगरे वयं स्वस्य उपस्थितिं विस्तारयिष्यामः" इति लोधा अवदत्

बेङ्गलूरुतः प्रतिक्रियायाः कारणेन उत्साहितः सः अवदत् यत् कम्पनी अन्यस्मिन् प्रमुखे प्रथमस्तरीयनगरे पायलट् आवासपरियोजनां कर्तव्या वा इति मूल्याङ्कनं करिष्यति।अस्मिन् विषये अन्तिमनिर्णयः आगामिषु कतिपयेषु मासेषु क्रियते।

लोधा इत्यनेन उक्तं यत् २०२४-२५ वित्तवर्षे कम्पनी चालूवित्तवर्षे १७,५०० कोटिरूप्यकाणां सम्पत्तिविक्रयणस्य लक्ष्यं निर्धारितवती यत् पूर्ववर्षस्य अपेक्षया २१ प्रतिशतं अधिकम् अस्ति।

अस्य विक्रयबुकिंग् (विक्रयपूर्वं इति अपि ज्ञायते) २० प्रतिशतं वृद्धिः अभवत्, गतवित्तीयवर्षे १४,५२० कोटिरूप्यकाणां अभिलेखात् २०२२-२ वित्तवर्षे १२,०६० कोटिरूप्यकाणां यावत्

लोधा अवदत् यत्, “अस्माकं सर्वोत्तम-त्रैमासिक-वार्षिक-प्रदर्शनं भारते ब्राण्ड्-विकासकानाम् उच्चगुणवत्तायुक्तानां गृहानाम् आग्रहस्य उदयं प्रतिबिम्बयति ।

एतस्य उपभोक्तृमागधायाः लाभं ग्रहीतुं मैक्रोटेक् डेवलपर्स् अस्मिन् वित्तीयवर्षे अनेकानि आवासपरियोजनानि प्रारभते।लोधा इत्यनेन उक्तं यत् कम्पनी बृहत्परिमाणेन अधिग्रहणेन भूस्वामिभिः सह साझेदारीद्वारा च भविष्यस्य विकासाय भूमिपार्सल् योजयति एव।

गतसप्ताहे मैक्रोटेक् डेवलपर्स् इत्यनेन मार्चमासस्य त्रैमासिके समेकितशुद्धलाभस्य ११ प्रतिशतं न्यूनता ६६५.५ कोटिरूप्यकाणि यावत् अभवत्, यत् गतवर्षस्य समानकालस्य ७४४.४ कोटिरूप्यकाणि आसीत्

समीक्षाधीनत्रिमासे कम्पनीयाः कुल आयः ४,०८३.९ कोटिरूप्यकाणि यावत् वर्धितः यत् वर्षपूर्वस्य समानकालस्य ३,२७१.७ कोटिरूप्यकाणि आसीत् ।

मैक्रोटेक् डेवलपर्स् इत्यस्य लाभः २०२३-२४ वित्तवर्षे त्रिगुणितः १,५४९.१ कोटिरूप्यकाणि अभवत्, यत् वित्तवर्षे २०२२-२३ मध्ये ४८६.७ कोटिरूप्यकाणि आसीत् ।

कम्पनीयाः कुल आयः गतवित्तवर्षे १०,४६९.५ कोटिरूप्यकाणि यावत् वर्धितः यत् २०२२-२३ वित्तीयवर्षे ९,६११.२ कोटिरूप्यकाणि आसीत्।ऋणस्य विषये लोधा अवदत् यत्, "...अस्माकं शुद्धऋणं ०.५ तः न्यूनं कर्तुं अस्माकं मार्गदर्शनं प्राप्तम् गुणा इक्विटी। तत्र 1000 रुप्यकाधिकं न्यूनता भवति। द्वितीयवित्तवर्षे ३००० कोटिरूप्यकाणि, यत् इक्विटीयाः ०.२ गुणाधिकं न्यूनम् अस्ति।"

कम्पनी गतवित्तवर्षे २०,००० कोटिरूप्यकाधिकमूल्यानां नूतनानां परियोजनानां अपि योजितवती अस्ति ।

लोधा अवदत्, “एतत् अस्मान् एकं अद्वितीयं आवासकम्पनीं करोति यत् अस्माकं ब्राण्ड्-शक्तिं परिचालन-पराक्रमं च प्रदर्शयन् महत्त्वपूर्ण-विक्रय-वृद्धेः, सशक्त-व्यापार-वृद्धेः, तथैव महत्त्वपूर्ण-ऋण-कमीकरणस्य च त्रयम् अवाप्तवान्

मैक्रोटेक डेवलपर्स् इत्यनेन प्रायः १० कोटिवर्गफुटपरिमितं रियल एस्टेट् वितरितम् अस्ति तथा च वर्तमानकाले स्वस्य चलन्त्याः योजनाकृतस्य च विभागस्य अन्तर्गतं ११ कोटिवर्गफुटतः अधिकं विकासं कुर्वन् अस्ति