पलाक्कडमण्डलस्य अलथुरलोकसभाक्षेत्रात् लोकसभापक्षे निर्वाचितः सन् वर्तमानस्य अनुसूचितजातिमन्त्री के राधाकृष्णनस्य राजीनामा दत्तस्य अनन्तरं ५३ वर्षीयकेलू इत्यस्मै एषः अवसरः प्राप्तः।

केलु अनुसूचितजनजातिसमुदायस्य सदस्यः अस्ति, द्विवारं विधायकः च अस्ति । २०१६ तमे वर्षे २०२१ तमे वर्षे च २०११-१६ तमे वर्षे ऊम्मेन् चाण्डीमन्त्रिमण्डले अनुसूचितजाति/जनजातिराज्यमन्त्री आसीत् काङ्ग्रेसनेता पी.के.

केलुः लोकप्रियः नेता अस्ति, अद्यापि तृणमूलतः आरभ्य कस्मिन् अपि निर्वाचने पराजयस्य स्वादनं कर्तुं न शक्नोति।

“अहम् एतत् पदं प्राप्य आनन्दितः अस्मि तथा च मम उद्देश्यं वायनाडस्य सम्मुखे स्थितानां ज्वलन्तानाम् समस्यानां समाधानं भविष्यति, येषु मम मण्डले मनुष्य-पशु-सङ्घर्षाः, उत्तम-अन्तर्निर्मित-सुविधाः च सन्ति |. आदिवासीसमुदायस्य उत्थानार्थं स्वास्थ्यक्षेत्रेषु अपि प्राथमिकता भविष्यति” इति केलुः अवदत्।

परन्तु राधाकृष्णनस्य ये देवसोमस्य संसदीयकार्याणां च विभागाः आसन्, ते क्रमशः वी.एन.वासवान्, एम.बी.राजेशाय च दत्ताः सन्ति।