सोमवासरे रात्रौ अविरामवृष्ट्या विशालः भूस्खलनः अभवत् इति आपदाप्रबन्धनाधिकारी अवदत्।

परिवारस्य केचन सदस्याः पलायनं कर्तुं समर्थाः अभवन् किन्तु दम्पती तेषां नाबालिगः बालकः च मलिनतायाः अधः दफनः अस्ति इति अधिकारी अवदत्, अधुना उद्धारकार्यक्रमः प्रचलति इति च अवदत्।

अधिकारिणां मते ऐजलस्य बहिःस्थेषु ज़ुआङ्गटुई-बाङ्गकावन्-क्षेत्रेषु मंगलवासरे चत्वारि अपि गृहाणि अपि विशालभूस्खलनेन व्याप्ताः।

प्रचण्डवृष्टिं दृष्ट्वा शिक्षाविभागेन मंगलवासरे सर्वेषां विद्यालयानां बन्दीकरणस्य घोषणा कृता अस्ति।

सोमवासरात् आरभ्य पर्वतीयमिजोरम-नगरस्य अनेकाः भागाः अविराम-प्रचण्डवृष्ट्या प्रभाविताः सन्ति, येन विभिन्नेषु जिल्हेषु बृहत्-परिमाणेन क्षतिः अभवत् । राज्यस्य आपदाप्रबन्धनपुनर्वासविभागेन पूर्वं प्रचण्डवृष्टेः तूफानानां च प्रत्याशायां अलर्टः जारीकृतः आसीत्।

मेमासस्य अन्तिमसप्ताहे ऐजल-आदिषु मण्डलेषु रेमाल्-चक्रवातस्य समये वर्षा-भूस्खलनेन ३४ तः अधिकाः जनाः मृताः, बहवः घातिताः च अभवन्

उच्चस्तरीयः अन्तरमन्त्रालयस्य केन्द्रीयदलः गतसप्ताहे चक्रवातस्य कारणेन क्षतिस्य आकलनाय राज्यस्य भ्रमणं कृतवान् यदा तु मिजोरम-सर्वकारेण केन्द्रसर्वकारेण आग्रहः कृतः यत् प्रभावितानां जनानां पुनर्वासार्थं २३७.६ कोटिरूप्यकाणि प्रदातव्यानि, येन सम्पत्तिषु क्षतिं मरम्मतं कुर्वन्तु रेमाल इत्यनेन प्रेरिताः भूस्खलनानि वर्षा च।