नवीदिल्ली, सम्पूर्णे भारते प्रचण्डवृष्टेः मध्यं गतवर्षस्य सितम्बरमासात् परं प्रथमवारं देशस्य मुख्यजलाशयानाम् जलस्तरः वर्धितः इति केन्द्रीयजलआयोगेन उक्तम्।

पूर्वसप्ताहस्य अपेक्षया २ प्रतिशतस्य सीमान्तवृद्धेः अभावेऽपि एतत् २०२३ तमस्य वर्षस्य सितम्बर्-मासस्य २९ दिनाङ्के जारीकृतस्य बुलेटिनस्य अनन्तरं सप्ताहे सप्ताहे निरन्तरं न्यूनतायाः प्रस्थानस्य चिह्नं भवति, यदा भण्डारणक्षमता ७३ प्रतिशतं आसीत् इति दत्तांशस्य विश्लेषणम्।

देशे व्यापकवृष्टेः समये एषः सुधारः अभवत् ।सम्पूर्णे भारते १५० जलाशयानाम् लाइव् भण्डारणस्य स्थितिं निरीक्षमाणा सीडब्ल्यूसी इत्यनेन एतेषां विकासानां विवरणं दत्तं नवीनतमं बुलेटिन् जुलाई ४ दिनाङ्के प्रकाशितम्।

सीडब्ल्यूसी प्रतिगुरुवासरे साप्ताहिकं बुलेटिनं निर्गच्छति, यत्र एतेषां जलाशयानाम् स्थितिविषये अद्यतनसूचनाः प्राप्यन्ते ।

बुलेटिनस्य अनुसारं १५० जलाशयानाम् मध्ये २० जलविद्युत्परियोजनाय समर्पिताः सन्ति, यत्र कुलजीवभण्डारणक्षमता ३५.३० अरब घनमीटर् (बीसीएम) अस्ति४ जुलै दिनाङ्के सीडब्ल्यूसी-बुलेटिन्-पत्रे उक्तं यत् एतेषु जलाशयेषु उपलभ्यमानं लाइव्-भण्डारणं ३९.७२९ बीसीएम अस्ति, यत् तेषां कुल-जीवन्त-भण्डारण-क्षमतायाः २२ प्रतिशतं भवति

तस्य तुलने गतवर्षस्य तदनुरूपकाले उपलब्धः लाइव् भण्डारणः ५०.४२२ बीसीएम आसीत्, यत्र सामान्यभण्डारणस्तरः ४४.०६ बीसीएम आसीत् ।

एतेन ज्ञायते यत् वर्तमानः लाइव् भण्डारणः गतवर्षस्य तदनुरूपकालस्य ७९ प्रतिशतं सामान्यभण्डारणस्तरस्य ९० प्रतिशतं च अस्ति इति सीडब्ल्यूसी अवदत्।हिमाचलप्रदेशः, पञ्जाबः, राजस्थानः च समाविष्टाः अस्मिन् उत्तरक्षेत्रे १० जलाशयाः सन्ति, येषां कुलजीवनभण्डारणक्षमता १९.६६३ ई.पू.

वर्तमान भण्डारणं ५.३९ बीसीएम (२७ प्रतिशतं) अस्ति, यदा गतवर्षस्य समानकालस्य ४५ प्रतिशतं आसीत्, सामान्यभण्डारणस्तरः ३१ प्रतिशतं च अस्ति ।

असम, झारखण्ड, ओडिशा, पश्चिमबङ्गः, त्रिपुरा, नागालैण्ड्, बिहारः च समाविष्टाः पूर्वक्षेत्रे २३ जलाशयाः सन्ति, येषां कुलजीवनभण्डारणक्षमता २०.४३० ई.पू.वर्तमान भण्डारणं ३.९७९ बीसीएम (१९ प्रतिशतं) अस्ति, यत् गतवर्षे २० प्रतिशतात् न्यूनं भवति, सामान्यस्तरः २३ प्रतिशतं च अस्ति ।

गुजरातमहाराष्ट्रं च समाविष्टे अस्मिन् पश्चिमक्षेत्रे ४९ जलाशयाः सन्ति, येषां कुलजीवभण्डारक्षमता ३७.१३० बीसीएम अस्ति । अधुना भण्डारणं ७.९४९ बीसीएम (२१ प्रतिशतं) अस्ति, यदा गतवर्षे २७ प्रतिशतं आसीत्, सामान्यभण्डारणस्तरः २२ प्रतिशतं च अस्ति ।

उत्तरप्रदेशः, उत्तराखण्डः, मध्यप्रदेशः, छत्तीसगढः च समाविष्टाः अस्मिन् मध्यक्षेत्रे २६ जलाशयाः सन्ति, येषां कुलजीवनभण्डारणक्षमता ४८.२२७ बीसीएम अस्तिवर्तमान भण्डारणं १२.२६ बीसीएम (२५ प्रतिशतं) अस्ति, यदा गतवर्षे ३५ प्रतिशतं आसीत्, सामान्यभण्डारणस्तरः २६ प्रतिशतं च अस्ति ।

आन्ध्रप्रदेशः, तेलङ्गाना, कर्नाटकः, केरलः, तमिलनाडुः च समाविष्टाः दक्षिणक्षेत्रे ४२ जलाशयाः सन्ति, येषां कुलजीवभण्डारक्षमता ५३.३३४ बीसीएम अस्ति

अधुना भण्डारणं १०.१५२ बीसीएम (१९.०३ प्रतिशतं) अस्ति, यत् गतवर्षे १९.४३ प्रतिशतं यावत् न्यूनम् अस्ति, सामान्यस्तरः २४ प्रतिशतं च अस्ति ।बुलेटिन् इत्यनेन अनेकाः प्रमुखाः बिन्दवः प्रकाशिताः -- सामान्यभण्डारणं विगतदशवर्षस्य औसतभण्डारणम् इति परिभाषितम् ।

समग्रभण्डारणस्थानं गतवर्षस्य तत्सम्बद्धकालस्य अपि च समानकालस्य सामान्यभण्डारणस्य अपेक्षया न्यूनं भवति ।

ब्रह्मपुत्र, साबरमती, ताद्रीतः कन्याकुमारीपर्यन्तं पश्चिमप्रवाहनद्यः इत्यादिषु प्रदेशेषु सामान्यतः उत्तमं भण्डारणं दृश्यते । सामान्यभण्डारस्य समीपे सिन्धु, सुबर्णरेखा, माही, अन्येषु नद्यः दृश्यन्ते ।महानदी, कावेरी, ब्राह्मणी, बैतरनी च नदीषु भण्डारणस्य अभावः ज्ञातः अस्ति । पेन्नार-कन्याकुमारी-योः मध्ये पूर्वप्रवाहनद्यः अन्येषु च तत्सदृशेषु प्रदेशेषु अत्यन्तं न्यूनः भण्डारणं दृश्यते ।

विशिष्टजलाशयदत्तांशस्य दृष्ट्या ५६ जलाशयानाम् भण्डारणस्तरः गतवर्षस्य अपेक्षया अधिकः अस्ति, ६१ जलाशयानाम् सामान्यभण्डारणस्तरात् अधिकः अस्ति ।

तद्विपरीतम्, गतवर्षस्य तुलने १४ जलाशयानाम् भण्डारणस्तरः २० प्रतिशतात् न्यूनः वा समः वा अस्ति, अष्टजलाशयाः च सामान्यभण्डारणस्य तुलने तथैव न्यूनाः सन्तिअपि च, ४० जलाशयानाम् भण्डारणस्तरः गतवर्षस्य ५० प्रतिशतात् न्यूनः वा समानः वा अस्ति, सामान्यभण्डारणस्तरस्य तुलने २९ जलाशयाः अपि तथैव न्यूनाः सन्ति

गतवर्षापेक्षया उत्तमभण्डारणस्थानेषु असम, झारखण्ड, त्रिपुरा, नागालैण्ड्, उत्तरप्रदेशः, उत्तराखण्डः, कर्नाटकः, केरलः च सन्ति । गतवर्षस्य समानं भण्डारणं युक्तानि राज्यानि नास्ति।

गतवर्षस्य अपेक्षया न्यूनभण्डारणं येषु राज्येषु राजस्थानम्, ओडिशा, पश्चिमबङ्गलः, बिहारः, हिमाचलप्रदेशः, पञ्जाबः, मध्यप्रदेशः, गुजरातः, महाराष्ट्रः, छत्तीसगढः, तेलङ्गाना, आन्ध्रप्रदेशः, तमिलनाडुः च सन्तिसीडब्ल्यूसी-विश्लेषणस्य अनुसारं देशे उपलभ्यमानं कुलजीवभण्डारणं ५७.२९० बीसीएम इति अनुमानितम् अस्ति, यत्र कुलक्षमता २५७.८१२ बीसीएम अस्ति