एकः स्रोतः अवदत् यत् - "चलच्चित्रं अस्मिन् क्रिसमस-मासे 'बेबी जॉन्' इत्यनेन सह परम-एक्शन-मनोरञ्जकं वितरितुं प्रतिबद्धैः शीर्ष-निर्मातृभिः सह सहकार्यं चिह्नयति । प्रायः सर्वे वरुणेन एव क्रियन्ते ये स्टन्ट्-इत्येतत्, तेषां निरपेक्ष-परिमाणेन सटीकतया च भवन्तं झटकयिष्यति क्रियान्वयन।"

स्रोतः साझां कृतवान् यत् चलच्चित्रस्य भव्यतायाः कारणात् 'बेबी जॉन्' इति चलच्चित्रं द्रष्टुं दृश्यं भवति ।

"एक्शन सेट् पीस् इत्यस्य भव्यता अवश्यमेव वर्षस्य बृहत्तमेषु एक्शन् मनोरञ्जकेषु अन्यतमं करोति" इति स्रोतः अजोडत् ।

बुधवासरे कालेस् इत्यनेन निर्देशितस्य वरुणधवन अभिनीतस्य एक्शनरस्य 'बेबी जॉन्' इत्यस्य निर्मातारः घोषितवन्तः यत् अधुना चलच्चित्रस्य प्रदर्शनं क्रिसमस-दिनाङ्के २५ दिसम्बर्-दिनाङ्के भविष्यति।

पूर्वं मे ३१ दिनाङ्के अस्य चलच्चित्रस्य प्रदर्शनं निर्धारितम् इति ज्ञातम् आसीत् ।

दृश्यप्रभावेषु, क्रियाक्रमेषु च अधिकनिर्भरतायाः कारणेन स्थगनं जातम् ।

अभिनेत्री कीर्ति सुरेशः 'बेबी जॉन्' इत्यनेन हिन्दी-चलच्चित्रे पदार्पणं कर्तुं निश्चिता अस्ति ।

अस्मिन् चलच्चित्रे वामिका गब्बी, जैकी श्रॉफ्, राजपाल यादवः च अभिनयन्ति ।

एस.थमनः अस्य चलच्चित्रस्य सङ्गीतस्य रचनां कृतवान्, यत् एट्ली, सिने१ स्टूडियो च सह मिलित्वा जियो स्टूडियोस् इत्यनेन प्रस्तुतम् अस्ति ।

'बेबी जॉन्' इदानीं २५ दिसम्बर् दिनाङ्के बृहत्पटले प्रदर्शितं भविष्यति।

व्यक्तिगतमोर्चे वरुणः जूनमासस्य ३ दिनाङ्के स्वपत्न्या नताशा दलालेन सह प्रथमस्य बालकस्य स्वागतं कृतवान् ।

सामाजिकमाध्यमेषु एकस्मिन् पोस्ट् मध्ये सः साझां कृतवान् यत् "अस्माकं बालिका अत्र अस्ति" इति ।

वरुनः आधिकारिकतया इन्स्टाग्रामे स्वपुत्र्याः जन्मस्य घोषणां कृतवान्, तस्य बीगलस्य जोयस्य चित्रं च यस्य उपरि "वेलकम् लिल्’ सिस्... जून ३, २०२४" इति लिखितम् आसीत्

वरुणस्य आधिकारिकघोषणापूर्वं तस्य पिता, दिग्गजः चलच्चित्रनिर्माता डेविड् धवनः च मुम्बईनगरस्य पी.डी.हिन्दुजा-अस्पतालात् निर्गत्य मीडिया-माध्यमेभ्यः एतस्य वार्तायाः पुष्टिं कृतवान्

वरुणः नताशः च बाल्यप्रियौ स्तः। २०२१ तमस्य वर्षस्य जनवरीमासे अलीबौग्-नगरे विवाहः अभवत् ।