मिल्टन केन्सः, भवतः जीवनस्य कस्मिन्चित् समये भवतः कानूनीपरामर्शस्य आवश्यकता भवितुं शक्नोति। २०२३ तमे वर्षे विधिसङ्घेन, विधिसेवामण्डलेन, YouGov इत्यनेन च कृते सर्वेक्षणे ज्ञातं यत् द्वितीयतृतीयभागेषु विगतचतुर्वर्षेषु कानूनीविषयस्य अनुभवः अभवत्

सर्वाधिकं समस्याः रोजगारः, वित्तं, कल्याणं, लाभं च उपभोक्तृविषयाणि च आसन् ।

परन्तु सर्वे कानूनीपरामर्शस्य मूल्यं दातुं न शक्नुवन्ति। येषु सर्वेक्षणप्रतिवादिषु कानूनीसमस्याः सन्ति, तेषु केवलं ५२ प्रतिशतं व्यावसायिकसाहाय्यं प्राप्तवती, ११ प्रतिशतं परिवारमित्रादिभ्यः अन्येभ्यः जनाभ्यः सहायतां प्राप्तवती, शेषेभ्यः सर्वथा कोऽपि सहायता नासीत्बहवः जनाः कानूनीसाहाय्यार्थं अन्तर्जालं प्रति गच्छन्ति । इदानीं च यदा अस्माकं कृते ChatGPT, Google Bard, Microsoft Co-Pilot, Claude इत्यादीनां कृत्रिमबुद्धेः (AI) चैट्बोट्-इत्यस्य प्रवेशः अस्ति, तदा भवान् तान् कानूनीप्रश्नं पृच्छितुं चिन्तयति स्यात्।

एते साधनानि जननात्मक-AI द्वारा संचालिताः भवन्ति, यत् प्रश्नेन वा निर्देशेन वा प्रेरिते सामग्रीं जनयति । ते जटिलकानूनीसूचनाः शीघ्रं सरलतया, संभाषणशैल्या व्याख्यातुं शक्नुवन्ति, परन्तु ते समीचीनाः सन्ति वा?

वयं इन्टरनेशनल् जर्नल् आफ् क्लिनिकल् लीगल एजुकेशन इत्यत्र प्रकाशितस्य अद्यतनस्य अध्ययनस्य मध्ये चैट्बोट्-परीक्षायां स्थापितवन्तः।वयं परिवारस्य, रोजगारस्य, उपभोक्तृ-आवास-कानूनस्य विषये एव षट् कानूनी-प्रश्नान् ChatG 3.5 (निःशुल्क-संस्करणं), ChatG 4 (सशुल्क-संस्करणं), Microsoft Bing, Google Bard-इत्येतयोः प्रविष्टवन्तः। प्रश्नाः ते आसन् ये वयं सामान्यतया The Open University Law School इत्यत्र अस्माकं निःशुल्क-अनलाईन-कानून-चिकित्सालये प्राप्नुमः |

एते साधनानि खलु कानूनीपरामर्शं दातुं शक्नुवन्ति इति वयं पश्यामः, परन्तु उत्तराणि सर्वदा विश्वसनीयाः समीचीनाः वा न आसन् । अत्र पञ्च सामान्यदोषाः अस्माभिः अवलोकिताः सन्ति- १.

1. नियमः कुतः अस्ति ?प्रथमानि उत्तराणि चैट्बोट्-द्वारा प्रदत्तानि प्रायः अमेरिकन-नियमानाम् आधारेण भवन्ति स्म । एतत् प्रायः न उक्तं स्पष्टं वा नासीत् । कानूनीज्ञानं विना उपयोक्ता सम्भवतः यत्र निवसन्ति तत्र सम्बद्धं नियमं गृह्णीयात् । भवन्तः कुत्र निवसन्ति तदनुसारं नियमः भिन्नः इति कदाचित् चॅटबोट् इत्यनेन न व्याख्यातम् ।

विशेषतः यूके-देशे एतत् जटिलं वर्तते, यत्र इङ्ग्लैण्ड्-वेल्स-देशयोः, स्कॉट्लैण्ड्-उत्तर-आयरलैण्ड्-देशयोः नियमाः भिन्नाः सन्ति । यथा, वेल्सदेशे गृहं भाडेन ग्रहीतुं नियमः स्कॉटलैण्ड्, उत्तरायर्लैण्ड्, इङ्ग्लैण्ड् च देशेभ्यः भिन्नः अस्ति, यदा तु स्कॉटिश-आङ्ग्ल-न्यायालयेषु तलाकस्य, नागरिकसाझेदारी-समाप्तेः च विषये भिन्नाः प्रक्रियाः सन्ति

यदि आवश्यकं भवति तर्हि वयं एकं अतिरिक्तं प्रश्नं प्रयुक्तवन्तः यत् “किं कोऽपि आङ्ग्लनियमः अस्ति यः एतां समस्यां आच्छादयति?” अधिकांशप्रश्नानां कृते अस्माभिः एतस्य निर्देशस्य उपयोगः करणीयः आसीत्, ततः चॅट्बोट् आङ्ग्लनियमाधारितं उत्तरं निर्मितवान् ।2. पुरातननियमः

अस्माभिः इदमपि ज्ञातं यत् कदाचित् अस्माकं प्रश्नस्य उत्तरं पुरातनकानूनस्य उल्लेखं करोति, यस्य स्थाने नूतनाः कानूनीनियमाः स्थापिताः सन्ति। यथा, इङ्ग्लैण्ड्-वेल्स-देशयोः दोषाधारितं तलाकं दूरीकर्तुं २०२२ तमस्य वर्षस्य एप्रिल-मासे तलाक-कायदे परिवर्तनं जातम् ।

केचन प्रतिक्रियाः पुरातननियमस्य उल्लेखं कृतवन्तः। AI chatbots बृहत् परिमाणेषु दत्तांशेषु प्रशिक्षिताः भवन्ति – वयं सर्वदा न जानीमः यत् दत्तांशः कियत् वर्तमानः अस्ति, अतः अस्मिन् अद्यतनतमाः कानूनीविकासाः न समाविष्टाः भवेयुः3. दुष्टपरामर्शः

वयं पश्यामः यत् अधिकांशः चैटबोट् परिवारस्य, रोजगारस्य च प्रश्नानां निवारणे अशुद्धं वा भ्रामकं वा सल्लाहं ददाति स्म। आवास-उपभोक्तृ-प्रश्नानां उत्तराणि उत्तमाः आसन्, परन्तु प्रतिक्रियासु अद्यापि अन्तरालाः आसन् । कदाचित्, ते नियमस्य वास्तविकरूपेण महत्त्वपूर्णान् पक्षान् चूकितवन्तः, अथवा तत् अशुद्धरूपेण व्याख्यातवन्तः।

एआइ-चैट्बोट्-द्वारा उत्पादितानि उत्तराणि सुलिखितानि इति वयं पश्यामः, येन ते अधिकं प्रत्ययप्रदं दृश्यन्ते । विधिज्ञानं विना कस्यचित् कृते उत्पादितं उत्तरं सम्यक् अस्ति वा, तस्य व्यक्तिगतपरिस्थितौ प्रवर्तते वा इति निर्धारयितुं अतीव कठिनम्एषा प्रौद्योगिकी तुल्यकालिकरूपेण नूतना अस्ति चेदपि न्यायालये जनानां चैट्बोट्-आश्रितानां प्रकरणाः पूर्वमेव अभवन् । म्यान्चेस्टर-नगरस्य एकस्मिन् सिविल-प्रकरणे न्यायालये स्वस्य प्रतिनिधित्वं कुर्वन् एकः मुकदमेबाजः स्वस्य तर्कस्य समर्थनार्थं काल्पनिक-कानूनी-प्रकरणं प्रस्तुतवान् इति कथ्यते । ते अवदन् यत् ते प्रकरणानाम् अन्वेषणार्थं ChatG इत्यस्य उपयोगं कृतवन्तः।

4. अति सामान्यम्

अस्माकं अध्ययने उत्तरेषु पर्याप्तं विवरणं न दत्तं यत् कश्चन स्वस्य कानूनी विषयं अवगन्तुं, तस्य समाधानं ज्ञातुं च शक्नोति । उत्तराणि कानूनीप्रश्नस्य विशेषरूपेण सम्बोधनं न कृत्वा विषये सूचनां दत्तवन्तः ।रोचकं तत् अस्ति यत् एआइ-चैट्बोट्-समूहाः समस्यायाः निवारणार्थं व्यावहारिक-अकानूनी-मार्गान् सुचयितुं श्रेष्ठाः आसन् । यद्यपि एतत् कस्यापि समस्यायाः समाधानार्थं प्रथमपदार्थरूपेण उपयोगी भवितुम् अर्हति तथापि सर्वदा कार्यं न करोति, भवतः अधिकारानां प्रवर्तनार्थं कानूनीपदानां आवश्यकता भवितुम् अर्हति ।

5. क्रीडितुं दातुम्

वयं पश्यामः यत् ChatGPT4 (सशुल्कसंस्करणम्) समग्रतया निःशुल्कसंस्करणानाम् अपेक्षया उत्तमम् आसीत् । एतेन डिजिटल-कानूनी-वैषम्यं अधिकं सुदृढं कर्तुं जोखिमः अस्ति ।प्रौद्योगिकी विकसिता अस्ति, अपि च एतादृशः समयः आगन्तुं शक्नोति यदा एआइ-चैट्बोट् कानूनीपरामर्शं दातुं अधिकतया समर्थाः भवन्ति । तावत्पर्यन्तं जनाः स्वस्य कानूनीसमस्यानां समाधानार्थं तेषां उपयोगं कुर्वन्तः जोखिमानां विषये अवगताः भवितुम् अर्हन्ति । अन्ये सहायतास्रोताः यथा नागरिकपरामर्शः अद्यतनं, सटीकं सूचनां प्रदास्यति, सहायतार्थं च उत्तमस्थाने सन्ति।

सर्वे चैट्बोट् अस्माकं प्रश्नानाम् उत्तराणि दत्तवन्तः परन्तु तेषां प्रतिक्रियायां कानूनीपरामर्शं दातुं तेषां कार्यं नास्ति इति उक्तवन्तः तथा च व्यावसायिकसहायतां प्राप्तुं अनुशंसितवन्तः। एतत् अध्ययनं कृत्वा वयं तथैव अनुशंसयामः। (संभाषणम्) २.

GRSGRS