लोकेशः ‘आन्ध्रप्रदेशस्य भावनानां समर्थनं कृत्वा वीएसपी-पक्षस्य रक्षणं कृत्वा’ केन्द्रीयमन्त्रीं धन्यवादं दत्तवान् ।

“माननीयमन्त्रीणा यत् वक्तव्यं यत् निजीकरणं मेजस्य उपरि नास्ति इति स्पष्टतया उक्तं, अस्माकं जनानां कृते अपारं आनन्दं जनयति। अवश्यं, एतेन अनैष्ठिकनीलमाध्यमाः अपि कुण्ठिताः, तेषां नकली, एपी-विरोधी-कथाभिः राज्ये अशान्तिं जनयितुं तेषां प्रयत्नाः अपि विफलाः कृताः |. इदं इव अस्ति यत् वाई एस जगनः नीलमाध्यमाः च "who's more fake & deceitful" इति दौडं कृत्वा अन्यं पराजयितुं प्रयतन्ते इति लोकेशः ‘X’ इत्यत्र पोस्ट् कृतवान्।

मुख्यमन्त्री एन.चन्द्रबाबू नायडु इत्यस्य पुत्रः लोकेशः सार्वजनिकक्षेत्रस्य उपक्रमस्य भ्रमणं कृत्वा कुमारस्वामी इत्यनेन दत्तस्य वक्तव्यस्य प्रतिक्रियां ददाति स्म।

“तेलुगुदेशमपक्षः एनडीएसर्वकारः च आन्ध्रप्रदेशस्य जनानां कृते समर्पिताः सन्ति। अस्माकं सर्वकारः जनानां कृते सर्वकारः अस्ति, तेषां अपेक्षाणां पूर्तये सर्वेभ्यः अपि प्राधान्यं दद्मः” इति लोकेशः अवदत्, यः टीडीपी-सङ्घस्य महासचिवः अपि अस्ति।

पूर्वं मुख्यमन्त्री चन्द्रबाबुनायडुः अवदत् यत् विशाखापत्तनम् इस्पातसंस्थानस्य रक्षणं कथं करणीयम् इति गम्भीरतापूर्वकं चिन्तयति।

गुरुवासरे अनकपले-मण्डलस्य डार्लापुडी-स्थले पोलावरम-परियोजनायाः वाम-तट-नहरं गत्वा सभां सम्बोधयन् सः अवदत् यत् एकः विशेषः दलः यस्य अफवाः प्रसारणम् अतिरिक्तं अन्यत् कार्यं नास्ति, सः कथाः पाकयति यत् सः संयंत्रस्य विक्रयणार्थं सहमतः अस्ति।

सः दावान् अकरोत् यत् यदा एकस्मिन् समये इस्पातसंस्थानस्य निजीकरणस्य प्रस्तावाः आसन् तदा सः दृढतया प्रतिरोधं करोति स्म ।

“विशाखा वुक्कु अन्ध्रुला हक्कु (विशाखा इस्पातः आन्ध्रस्य अधिकारः)” इति सः अवदत् ।

सः अवदत् यत् यदि उत्तरान्ध्रस्य सुजालाश्रावन्तिः पूर्णा भवति तर्हि अस्मिन् प्रदेशे प्रत्येकं एकरं सिञ्चनार्थं जलं प्राप्स्यति।

वामतटस्य नहरकार्यस्य आरम्भार्थं शीघ्रमेव निविदाः आहूताः भविष्यन्ति इति सः घोषितवान्। "प्रारम्भे ८०० कोटिरूप्यकेण प्रथमचरणस्य कार्याणि सम्पन्नं कृत्वा २.२ लक्ष एकरपर्यन्तं सिञ्चनजलस्य आपूर्तिः भविष्यति। यदि कृष्णा, गोदावरी, पेन्नार, वामसाधारा च नद्यः परस्परं सम्बद्धाः सन्ति तर्हि राज्यं कदापि किमपि प्रकारस्य अनावृष्टेः स्थितिं न प्राप्स्यति। " मुख्यमन्त्री अवदत् ।

पूर्वसर्वकारेण राज्यं सर्वथा दिवालिया अभवत् इति मुख्यमन्त्री खेदं प्रकटितवान्। पूर्वसर्वकारस्य अक्षमतायाः कारणात् त्रयः शर्कराचक्रे बन्दाः अभवन् इति उक्तवान् सः इक्षुकृषकाणां न्यायं कर्तुं प्रतिज्ञां च कृतवान्।

मुख्यमन्त्री जनान् आश्वासनं दत्तवान् यत् सुपर-षड्-प्रतिज्ञाः अपि शीघ्रमेव कार्यान्विताः भविष्यन्ति तथा च राज्यसर्वकारः प्रत्येकस्य परिवारस्य पार्श्वे तिष्ठति इति च अवदत्। सः अवदत् यत् सत्तां प्राप्य वयं ३० दिवसान् अपि न सम्पन्नवन्तः परन्तु पूर्वमेव ३००० रुप्यकात् ४००० रुप्यकाणि यावत् संशोधितं पेन्शनं बकाया सह लाभार्थिभ्यः पूर्वमेव वितरितम् अस्ति।