चण्डीगढः, लोकसभानिर्वाचने जननायकजनतापक्षस्य किमपि आश्चर्यं वा दुःखं वा न उत्पद्यते इति अपेक्षा आसीत्, परन्तु तस्य तीव्रं ड्रबिंग् तस्मिन् समये अभवत् यदा हरियाणाविधानसभानिर्वाचनं केवलं चतुर्मासान् एव अवशिष्टम् अस्ति।

२०१८ तमस्य वर्षस्य डिसेम्बरमासे पारिवारिकविवादस्य कारणेन मातापितृसङ्घस्य भारतीयराष्ट्रीयलोकदलस्य (INLD) ऊर्ध्वाधरविभाजनस्य अनन्तरं जन्म प्राप्य अस्मिन् वर्षे मार्चमासे भाजपा-सङ्गठनेन सह गठबन्धनस्य समाप्तेः अनन्तरं तस्य ग्राफ्-मध्ये आकस्मिकं उदयः, आकस्मिक-क्षयः च अभवत् .

भाजपायाः नेतृत्वे परिवर्तनं कृत्वा मनोहरलालखट्टरस्य स्थाने मुख्यमन्त्रीरूपेण नायबसिंहसैनी इत्यनेन सह सत्ताधारी भाजपायाः सह सम्बन्धः समाप्तः जातः ततः परं भाजपायाः राज्यस्य इकाईप्रमुखः निशानसिंहसहिताः बहवः नेतारः दलं त्यक्तवन्तः आसन्।

२०२४ तमे वर्षे लोकसभानिर्वाचने जजेपी-पक्षेण १० अपि आसनेषु अभ्यर्थिनः स्थापिताः आसन्, परन्तु तेषां कृते तीव्रः ड्रबिंग् अभवत्, तेषां सुरक्षानिक्षेपः अपि नष्टः अभवत् ।

अभ्यर्थीनां मध्ये जजेपी हिसारतः स्वस्य उपविष्टविधायिका नैना चौतालाम् अस्थापयत् आसीत्।

हरियाणा-विधानसभानिर्वाचनं चतुर्मासाभ्यधिकं यावत् अस्ति, अतः जेजेपी-पक्षस्य कृते चुनौतीपूर्णाः समयाः सन्ति ।

२०१९ तमे वर्षे विधानसभानिर्वाचने अजयसिंहचौतलस्य नेतृत्वे जजेपी राजानिर्मातृरूपेण उद्भूतः आसीत् यदा भाजपा बहुमतात् न्यूनः अभवत्, तस्मात् तस्य उपरि निर्भरं भवितुम् अभवत् द इत्यनेन १० आसनानि प्राप्य हरियाणादेशे सर्वकारस्य निर्माणे साहाय्यं कृतम् आसीत् ।

षड्विंशतिः वर्षीयः अमेरिकीशिक्षितः दुष्यन्तचौताला, यः जाटसमुदायात् आगतः, सः केचन द्रुतगतिः कृत्वा भाजपायाः समर्थनं विस्तारितवान्, यत् पश्चात् जेजेपी-सङ्गठनेन सह सम्बन्धं कृत्वा निर्दलीयपक्षस्य समर्थनं कृत्वा सर्वकारस्य निर्माणं कृतवान्

सर्वकारस्य सुचारुरूपेण संचालनं सुनिश्चित्य दुष्यन्तेन तु संतुलनकार्यं कर्तव्यम् आसीत् यतः तस्य समर्थनस्य आधारः भाजपाविरुद्धः आसीत् ।

२०१९ तमे वर्षे लोकसभानिर्वाचने ततः जजेपी सप्त आसनेषु युद्धं कृतवती, ततः आम आदमीपक्षस्य कृते त्रीणि आसनानि अवशिष्टानि। परन्तु द्वयोः अपि खातं उद्घाटयितुं असफलता न अभवत् ।

२०१९ तमे वर्षे राज्यस्य सर्वेषु १० संसदीयक्षेत्रेषु भाजपा स्वच्छं स्वीपं कृतवती, दुष्यन्तस्य स्वकीयं हिसारपीठं हारितवान्।

कृषकाणां चिन्ताम् प्रकाशयितुं दुष्यन्तः एकदा संसदं प्रति ट्रैक्टरं चालितवान्, परन्तु कतिपयवर्षेभ्यः अनन्तरं २०२०-२०२१ तमे वर्षे काङ्ग्रेस-पक्षः अन्ये च प्रतिद्वन्द्विनः तस्य उपरि सत्ता-क्षुधाः कृषक-कारणेन सह न तिष्ठति इति आरोपं कृतवन्तः

२०२४ तमस्य वर्षस्य मार्चमासे हरियाणादेशे स्वपक्षस्य भाजपायाः गठबन्धनस्य समाप्तेः दिवसाभ्यन्तरे दुष्यन्तचौताला इत्यनेन उक्तं यत् सः सर्वदा राज्यस्य हितं सर्वोच्चं धारयति, गठबन्धनधर्मस्य पूर्तये च पूर्णतया ईमानदारीपूर्वकं कार्यं करोति इति।

चौताला उक्तवान् आसीत् यत् गठबन्धने स्थित्वा हरियाणं अग्रे नेतुम् जजेपी-पक्षस्य दृष्टिः स्पष्टा अस्ति।