नवीदिल्ली [भारत], दक्षिणतमिलनाडुराज्ये मतगणना प्रचलति इति कारणेन द्रविड़मुनेत्रकझगम-काङ्ग्रेस-सङ्घटनं राज्ये लोकसभानिर्वाचने व्याप्तं दृश्यते स्म, भारतीयजनतापक्षः असफलः अभवत् राज्ये स्वस्य खातं उद्घाटयितुं।

तमिलनाडुदेशस्य सर्वाणि ३९ आसनानि १९ एप्रिल दिनाङ्के लोकसभानिर्वाचने एकस्मिन् चरणे मतदानं कृतवन्तः। राज्ये ७२.०९ प्रतिशतं मतदातानां मतदानं जातम् ।

डीएमके २१ सीटैः अग्रणी अस्ति, काङ्ग्रेसः नव आसनैः, विदुथलै चिरुथैगल कच्ची द्वौ आसनैः, भारतीयकम्युनिस्टपार्टी द्वयोः सीटयोः, भारतीयकम्युनिस्टपार्टी (मार्क्सवादी) द्वयोः सीटयोः, पट्टली मक्कल कच्ची, मारुमालार्चि द्रविदा मुनेत्रा च अग्रणी अस्ति कझागम, इण्डियन यूनियन मुस्लिम लीग १-१ अग्रणी अस्ति।

कोयम्बटूरनगरे भाजपाप्रदेशाध्यक्षः के अन्नमलाई डीएमके-गणपतिराजकुमारस्य विरुद्धं २२८८१ मतैः पश्चात् अस्ति ।

दक्षिणचेन्नैनगरे भाजपायाः तमिलिसाई सौन्दरराजनः डीएमके-पक्षस्य तमिजाची थाङ्गपाण्डियनस्य विरुद्धं ३६३४६ इति क्रमेण पश्चात् अस्ति ।

इतरथा द्रविडा मुनेत्र कझगमस्य कनिमोझी करुणानिधिः अखिलभारतीय अन्ना द्रविडा मुनेत्र कझागमस्य शिवसामि वेलुमणि आर.

भारतीयजनतापक्षस्य विनोजस्य विरुद्धं 63631 मतैः डीएमके-पक्षस्य दयानिधि-मरणः अग्रणीः अस्ति ।

सिवगंगातः काङ्ग्रेसस्य कार्ति पी चिदम्बरमः अखिलभारतीय अन्ना द्रविडा मुनेत्रा कझागमस्य नेता जेवियरदास ए.

अपि च, काङ्ग्रेसस्य माणिकम् टैगोरः विरुधुनगरात् २१२९ मतैः अग्रणीः अस्ति, यस्य विरुद्धं देसिया मुर्पोक्कु द्रविडा कझागमस्य नेता विजयप्रभाकरण वी.

२०१९ तमे वर्षे तमिलनाडुदेशे लोकसभानिर्वाचने डीएमके-नेतृत्वेन गठबन्धनेन ३९ आसनेषु ३८ आसनानि प्राप्तानि ।

इदानीं भारतीयजनतापक्षस्य नेतृत्वे एनडीए-पक्षः प्रारम्भिक-अग्रतासु बहुमत-अङ्कं पारितवान्, भारत-खण्डः च २०० तः उपरि सर्वान् निर्गमन-मतदान-अनुमानानाम् अवहेलनाम् अकरोत्

षड्सप्ताहात्मके विशाले सप्तचरणेषु आयोजिते लोकसभानिर्वाचने प्रायः ६४२ मिलियनजनाः मतदानं कृतवन्तः । कठिनसुरक्षायाः मध्यं डाकमतपत्रेभ्यः आरभ्य मतगणना आरब्धा ।

भारतीयजनतापक्षः तृतीयवारं ऋजुतया सत्तां प्राप्तुं दृष्टिपातं कुर्वन् अस्ति, यदा तु INDIA-खण्डस्य छत्रे विपक्षः सत्ताधारीदलात् सत्तां हर्तुं प्रयतते।

अधिकांशतः निर्गमननिर्वाचनेषु प्रधानमन्त्री नरेन्द्रमोदी इत्यस्य सीधा कार्यकालस्य भविष्यवाणी कृता, तेषु कतिपयेषु सत्ताधारी भाजपानेतृत्वेन राष्ट्रियलोकतांत्रिकगठबन्धनस्य (एनडीए) कृते द्वितीयतृतीयभागस्य बहुमतस्य प्रक्षेपणं कृतम्

काङ्ग्रेसपक्षः तस्य मित्रराष्ट्रैः च निर्गमननिर्वाचनं "आर्केस्ट्रेटेड्" "काल्पनिकस्य" कार्यम् इति खण्डितम्, विपक्षस्य INDIA खण्डः केन्द्रे अग्रिमसर्वकारं निर्मास्यति इति प्रतिपादितवान्

मतगणनापूर्वमपि भारतीयजनतापक्षः सूरतलोकसभायाः एकं सीटं प्राप्तवान् ।

१९ एप्रिलतः १ जूनपर्यन्तं देशे सर्वत्र सप्तचरणेषु लोकसभानिर्वाचनं सम्पन्नम्।

२०१९ तमे वर्षे निर्वाचने एनडीए ३५३ आसनानि हृतवती, येषु भाजपा एव ३०३ आसनानि प्राप्तवान् । विपक्षस्य यूपीए-पक्षस्य केवलं ९३ आसनानि प्राप्तानि येषु काङ्ग्रेस-पक्षस्य ५२ आसनानि प्राप्तानि ।