नवीदिल्ली, वरिष्ठकाङ्ग्रेसनेता पी चिदम्बरमः गुरुवासरे भाकपा महासचिवस्य सीताराम येचुरी इत्यस्य निधनं शोकं कृत्वा लोकतन्त्रस्य, स्वतन्त्रतायाः, समानतायाः, श्रमिकस्य, मानवअधिकारस्य च रक्षणे संलग्नानाम् बलानां कृते एषः क्रूरः आघातः इति अवदत्।

व्यावहारिकः साम्यवादी, ९० तमस्य दशकस्य मध्यभागात् गठबन्धनराजनीतेः प्रमुखशिल्पिषु अन्यतमः येचुरीः गुरुवासरे दिल्ली-नगरस्य एकस्मिन् चिकित्सालये फुफ्फुस-संक्रमणेन सह युद्धं कृत्वा मृतः।

येचुरी (72) अखिलभारतीयचिकित्साविज्ञानसंस्थायाः (एम्स) आईसीयू-मध्ये तीव्रश्वसनमार्गसंक्रमणस्य चिकित्सां कुर्वन् गतकेषु दिनेषु गम्भीरस्थितौ आसीत् तथा च श्वसनसहाय्ये आसीत्। सः अगस्तमासस्य १९ दिनाङ्के चिकित्सालये प्रवेशं प्राप्तवान् ।

चिदम्बरमः एकस्मिन् वक्तव्ये उक्तवान् यत् येचुरी इत्यस्य निधनं "लोकतन्त्रस्य, स्वातन्त्र्यस्य, समानतायाः, श्रमिकाधिकारस्य, मानवअधिकारस्य च रक्षणे दृढनिश्चययुद्धे प्रवृत्तानां बलानां कृते क्रूरः आघातः" इति।

"अहं जानामि यत् १९९६ तमे वर्षात् येचुरी सहचरः देशस्य प्रगतिशीलशक्तैः सह स्थितवान् आसीत् । सः प्रतिबद्धः मार्क्सवादी आसीत् किन्तु सः पर्याप्तं व्यावहारिकः आसीत् यत् मार्क्सवादस्य केचन लक्ष्याणि, वर्तमानयुगे, केवलं तदा एव साधयितुं शक्यन्ते अन्येषां प्रगतिशीलराजनैतिकदलानां पार्श्वे स्थितवान्" इति पूर्वकेन्द्रमन्त्री अवदत्।

यथा यथा INDIA-खण्डः बलं सङ्गृह्णाति तथा तस्य सेवाः समर्थनं च अतीव गम्यते इति चिदम्बरमः अवदत्।

"मम मित्रस्य सहचरस्य च सीतारामस्य स्मृतिं नमस्कारं करोमि। तस्य परिवारं तस्य दलं च भाकपा च हार्दिकं हृदयस्पर्शीं च शोकसंवेदनां करोमि" इति सः अवदत्।