चण्डीगढस्य कुरुक्षेत्रस्य आईएनएलडी-प्रत्याशी अभयसिंहचौताला गुरुवासरे लोकसभाक्षेत्रे स्वस्य भाजपा-आआप-प्रतिद्वन्द्वीनां उपरि आक्रमणं कृतवान् यत्, धान्यस्य बोराः वहितुं वा सस्यानां कटनीं कर्तुं वा "नाट्यं" कृत्वा मजदूराणां कृषकाणां च शुभचिन्तकाः न भवन्ति।

चौताला इत्यनेन इदमपि पृष्टं यत् अधुना निरसितानां कृषिकानूनानां विरुद्धं कृषकाणां आन्दोलनस्य समये नवीनजिन्दलः (भाजपा उम्मीदवारः) सुशीलगुप्ता (एए नामांकितः) च कुत्र आसन्।

बुधवासरे प्रचारकाले रदौरधान्यविपण्ये o यमुनानगरे जिन्दल् गोधूमपूर्णं पुटं ओ स्वस्कन्धेषु वहन् ट्रके लोड् कृत्वा एकदिनस्य अनन्तरं आईएनएलडी-नेतुः एतत् वचनम् अभवत्।

तथैव आम आदमीपक्षस्य राज्यस्य इकाईप्रमुखः गुप्तः प्रचारकाले सस्यानां कटनीं कृतवान् ।

"धान्यविपण्ये स्कन्धेषु धान्यस्य बोराः वहितुं अभिनयः सस्यानां कटनस्य अभिनयः च तेषां मजदूराणां कृषकाणां शुभचिन्तकं न करोति" इति चौताला अवदत्।

"नवीन जिंदलः सुशीलगुप्तश्च एतादृशं नाटकं कृत्वा कृषकाणां मजदूराणां च अपमानं कुर्वतः सन्ति... कृषक-आन्दोलनस्य समये (अधुना निरस्त-कृषि-कानूनानां विरुद्धं) तौ द्वौ अपि कुत्र आस्ताम्?" चौतलः अपृच्छत्।

सः विज्ञप्तौ उक्तवान् यत् एतत् नाटकं केवलं निर्धनानाम् निर्दोषाणां च कृषकाणां मजदूराणां मतं प्राप्तुं क्रियते।

अभय चौताला अवदत् यत् गुप्तः षड् वर्षाणि यावत् राज्यसभायाः सदस्यः आसीत्, ततः पृष्टः "किं सः एकवारमपि कृषकाणां विषयं उत्थापितवान्" इति।

"गुप्तः कदापि कृषकान् मिलितुं क्षेत्रं न गतः। यदि भवन्तः गुप्तं यवगोधूमक्षेत्रे स्तन् कर्तुं पृच्छन्ति तर्हि सः भेदं वक्तुं न शक्नोति" इति सः दावान् अकरोत्।

भाजपायाः उपरि प्रहारं कुर्वन् चौताला अवदत् यत् सामान्यनिर्वाचने ४०० तः अधिकानि आसनानि जिगीषति इति दावान् कुर्वन् दलं अन्यदलेभ्यः अभ्यर्थिनः "उधारं" ग्रहीतुं अर्हति।

सः सिरसा, कुरुक्षेत्रं, हिसार इत्यादीनां आसनानां विषये उल्लेखं कुर्वन् आसीत्, यत्र अन्यदलानां नेतारः अद्यैव केसरपक्षे सम्मिलिताः अभवन्, तेषां टिकटं च दत्तम्।

अस्मिन् समये भाजपा २०० आसनानि अपि प्राप्तुं न शक्नोति इति चौताला दावान् अकरोत् ।

हरियाणादेशस्य सर्वेषां १० संसदीयसीटानां मतदानं मे २५ दिनाङ्के षष्ठचरणस्य सामान्यनिर्वाचने भविष्यति।

आप विपक्षस्य INDIA blo इत्यस्य भागत्वेन कुरुक्षेत्रसीटस्य विरुद्धं युद्धं कुर्वती अस्ति, शेषेषु नव आसनेषु काङ्ग्रेसपक्षेण प्रतिस्पर्धा भविष्यति।