अनामरूपेण उक्तवन्तः सूत्राः शनिवासरे अवदन् यत् इजरायलस्य युद्धविमानेन हौला ग्रामे एकं गृहं लक्ष्यं कृत्वा हिज्बुल-सदस्यद्वयं मृतं, त्रयः नागरिकाः च घातिताः इति सिन्हुआ-समाचार-संस्थायाः सूचना अस्ति।

सूत्रेषु उक्तं यत् अन्यः इजरायलस्य वायुप्रहारः वायुतः भूपृष्ठं प्रति क्षेपणास्त्रद्वयेन ऐतरौन् ग्रामे एकं वाणिज्यिकं विपण्यं लक्ष्यं कृत्वा द्वौ नागरिकौ मृतौ, अन्यौ द्वौ घातितौ च।

हतयोः नागरिकयोः परिचयः अली खलील हमदः, एकः कॉफी-दुकानस्य स्वामी, मुस्तफा ईसा नामकः युवकः च इति ।

इदानीं हिजबुल-सङ्घः अवदत् यत् शनिवासरे इजरायलस्य छापेमारीणां प्रतिक्रियारूपेण कब्जित-शेबा-फार्म्स्-इत्यत्र, मलिकिया, अल-समाका, जरित्, अल-राहेब् इत्यादिषु केषुचित् इजरायल्-स्थलेषु च अनेकाः आक्रमणाः कृताः।

पूर्वस्य विरुद्धं प्रमुखाक्रमणार्थं परिनियोजनं सम्पन्नं इति उत्तरस्य घोषणायाः अनन्तरं हिज्बुल-सेनायाः इजरायल-सेनायाः च मध्ये तनावः वर्धितः

बुधवासरे हिजबुल-सङ्घस्य कब्जितस्य सीरिया-गोलान्-उच्चस्थानस्य अल-कोश-बस्तीयाः दक्षिणदिशि इजरायल-सङ्घस्य ड्रोन्-आक्रमणस्य अनन्तरं एषा घोषणा अभवत्, यस्मिन् अनेके जनाः मृताः अभवन्

२०२३ तमस्य वर्षस्य अक्टोबर्-मासस्य ८ दिनाङ्कात् लेबनान-इजरायल-सीमायां द्वयोः पक्षयोः मध्ये सङ्घर्षः वर्धितः अस्ति, यतः अक्टोबर्-मासस्य ७ दिनाङ्के इजरायल्-देशे हमास-सङ्घस्य आक्रमणस्य एकतां कृत्वा इजरायल्-देशं प्रति हिज्बुल-सङ्घस्य रॉकेट्-समूहस्य प्रक्षेपणं कृतम् ।ततः इजरायल्-देशः प्रतिकारं कृत्वा तस्य प्रति भारी-तोप-प्रहारं कृतवान् दक्षिणपूर्व लेबनान।