क्षेत्रीयगैसआपूर्तिस्थिरतायै प्रमुखा सम्पत्तिः इन्कुकलन्स् यूजीएस इत्येतत् २०२६ तमस्य वर्षस्य मे-मासस्य प्रथमदिनात् आरभ्य सार्वजनिक-उपयोगिता-आयोगेन (पीयूसी) निर्धारितशुल्कानां अधीनं न भविष्यति

तस्य स्थाने सिस्टम् ऑपरेटरः भण्डारणक्षमतायाः नीलामस्य निरीक्षणं करिष्यति, सेवाशुल्कं च निर्धारयिष्यति इति सिन्हुआ समाचारसंस्थायाः सूचना अस्ति।

एतेषां संशोधनानाम् अन्तर्गतं बाल्टिकक्षेत्रस्य फिन्लैण्ड्-देशस्य च अन्तः सहकार्यं वर्धयिष्यते इति अपेक्षा अस्ति, यस्य समर्थनं विद्यमानैः गैस-आपूर्ति-एकता-सम्झौतैः क्रियते । ग्रीष्मकाले प्राकृतिकवायुः भण्डारणस्थाने पम्पं कर्तुं शक्यते यत् सम्पूर्णे लाट्विया, एस्टोनिया, लिथुआनिया, फिन्लैण्ड्देशेषु शीतमासेषु पर्याप्तं आपूर्तिः सुनिश्चिता भवति