कोलम्बो, नेशनल् पीपुल्स पावर (एनपीपी) नेता राष्ट्रपतिपदस्य उम्मीदवारः च अनुराकुमार डिस्सानायके इत्यनेन श्रीलङ्कादेशे आगामिराष्ट्रपतिनिर्वाचनस्य कृते स्वस्य अभियानं गोलरूपेण कृत्वा पूर्वमार्क्सवादीदलस्य १९६५ तमे वर्षे प्रथमगठनस्य अनन्तरं प्रथमनिर्वाचनस्य विषये विश्वासः प्रकटितः।

द्वीपराष्ट्रे राष्ट्रपतिनिर्वाचनस्य प्रचारः निर्वाचनात् ४८ घण्टापूर्वं बुधवासरे समाप्तः। देशः २१ सितम्बर् दिनाङ्के निर्वाचनं करिष्यति।

“अस्माकं विजयः आश्वासितः अस्ति, वयं निश्चितरूपेण २२ तमे प्रातःकाले राष्ट्रपतिपदं जित्वा सर्वकारस्य निर्माणं करिष्यामः” इति डिस्सानायके जनसङ्ख्यायुक्ते कोलम्बो-उपनगरे नुगेगोडा-नगरे स्वस्य सुसमागत-अन्तिम-सभायां अवदत्

दिस्सनायके उक्तवान् यत् तस्य एनपीपी तेषां विजयानन्तरं पूर्णशासनं सामाजिकपरिवर्तनं च आनयिष्यति।

“तमिल-मुस्लिम-अल्पसंख्याकानां सहितानां सर्वेषां वर्गानां अविश्वसनीयसमर्थनं अस्माकं प्राप्तम् अस्ति । अस्माकं सच्चिदानन्दः श्रीलङ्कासर्वकारः भविष्यति यः अस्माकं वर्षेषु कठिनसङ्घर्षेषु केवलं स्वप्नः एव अभवत्।"

१९७१ तमे वर्षे पुनः १९८७-९० तमे वर्षे च लोकतान्त्रिकसर्वकाराणां पतनार्थं रक्तरंजितविद्रोहस्य नेतृत्वं कृतवन्तः जेवीपी इत्यस्य अरुचिकरं अतीतं दफनयितुं तस्य जनथा विमुक्तिपेमुना (जेवीपी) राष्ट्रियजनशक्तिः (एनपीपी) इति संस्थां निर्मितवती अस्ति

अधुना शनिवासरे निर्वाचनात् पूर्वं देशः द्वौ दिवसौ प्रचारस्य निश्चलतायाः अधः अस्ति। अद्य श्वः च प्रचारस्य अनुमतिः नास्ति।

श्रीलङ्कादेशे नूतनः राष्ट्रपतिः पञ्चवर्षीयकार्यकालस्य कृते निर्वाचितः भविष्यति, यत् ७३ वर्षेषु देशे सर्वाधिकं दुष्टं आर्थिकसंकटं कृत्वा प्रथमं निर्वाचनं भवति।

बुधवासरे स्वस्य सभायाः समये त्रयाणां अग्रणीषु अन्यतमः वर्तमानराष्ट्रपतिः रणिल विक्रेमेसिंघे इत्यनेन उक्तं यत् IMF सुधारस्य अन्तर्गतं आर्थिकपुनरुत्थानस्य वर्तमानकार्यक्रमः सर्वोपरि महत्त्वपूर्णः अस्ति यत् देशः अन्यस्मिन् दिवालियापनं न पतति।

“अहं युवानां पीढीनां कृते भविष्यं निर्मातुम् इच्छामि यत् श्रीलङ्कादेशः धनं ऋणं गृहीत्वा ऋणं न गमिष्यति इति सुनिश्चितं भवति” इति ७५ वर्षीयः नेता अवदत्।

सः अवदत् यत् डिस्सानायके इत्यस्य अन्यस्य च अग्रणीस्य साजिथप्रेमदासस्य नीतयः अन्यं आर्थिकविगलनं जनयिष्यन्ति। आर्थिकपुनरुत्थानं स्थापयितुं जनाः बुद्धिपूर्वकं मतदानं कुर्वन्तु।

प्रेमदासः स्वस्य अन्तिमसभायां अवदत् यत् सः २० लक्षाधिकमतबहुमतेन स्वस्य विजयस्य निश्चितः अस्ति।

सः आर्थिकसमृद्धेः नूतनयुगस्य आरम्भं करिष्यति स्म । सः आर्थिकसंकटेन आहतानाम् जनानां कृते रियायतां ददाति स्म ।

शनिवासरे प्रातः ७ वादनतः सायं ५ वादनपर्यन्तं मतदानं १३,४०० तः अधिकेषु मतदानकेन्द्रेषु भविष्यति यत्र द्वीपस्य २१ मिलियनजनसङ्ख्यायाः १७ मिलियनतः अधिकाः पञ्जीकृतमतदातारः सन्ति।