लखनऊ, उत्तरप्रदेशस्य राज्यपालः आनन्दीबेन पटेलः मुख्यमन्त्री योगी आदित्यनाथः च शुक्रवासरे राज्ये अन्तर्राष्ट्रीययोगदिवसस्य उत्सवस्य नेतृत्वं कुर्वन्तौ भिन्नानि आसनानि कृतवन्तौ।

अत्रत्याः राज्यपालभवनस्य लॉन्स् इत्यत्र राज्यपालः, सीएम च सह शतशः जनाः आसन् ।

अस्मिन् अवसरे वदन् पटेलः अवदत् यत्, "अन्तर्राष्ट्रीययोगदिवसः वस्तुतः नूतनप्रोत्साहनस्य दिवसः अस्ति। अयं दिवसः अस्मान् स्वपरम्परासु गर्वं कर्तुं प्रोत्साहयति।

तस्याः पुरतः वदन् मुख्यमन्त्री अवदत् यत् योगः मनः शरीरं च स्वस्थं कर्तुं साधनम् अस्ति।

उपमुख्यमन्त्री केशवप्रसाद मौर्यः प्रयागराजे योगकार्यक्रमे भागं गृहीतवान्।

सम्पूर्णे लखनऊ-देशे अनेकस्थानेषु विभिन्नैः संस्थाभिः योगदिवसस्य आयोजनं कृतम्, तत्र सर्वेषां युगस्य जनानां सहभागिता दृश्यते स्म ।