अत्र परिवहननगरक्षेत्रे शनिवासरे सायं त्रिमहलाभवनस्य आवासगोदामस्य, मोटरकार्यशालायाः च पतने अष्टाविंशतिः जनाः घातिताः।

पुलिसेन उक्तं यत् भवनस्य निर्माणं प्रायः चतुर्वर्षपूर्वं कृतम् आसीत्, घटनायाः समये किञ्चित् निर्माणकार्यं प्रचलति स्म। अधिकांशः पीडितः भूतलस्य उपरि कार्यं कुर्वन् आसीत् यदा सायं ४:४५ वादने एषा घटना अभवत्। शनिवासरे।

अद्यापि शल्यक्रिया प्रचलति।

एकः वरिष्ठः जिलाप्रशासनस्य अधिकारी अवदत् यत् ते अधुना एतत् सुनिश्चित्य ध्यानं ददति यत् अन्यः कोऽपि मलिनमण्डपस्य अधः न फसति।

राहतआयुक्तः जी.

घातितजनाः मण्डलस्य लोकबन्धुअस्पतालसहितविभिन्नचिकित्सालयेषु प्रवेशिताः सन्ति।

अधिकारिणां मते भवनस्य भूतलस्य मोटरकार्यशाला, गोदामः, प्रथमतलस्य चिकित्सागोदामः, द्वितीयतलस्य कटलरीगोदामः च आसीत्

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः जिलाधिकारिभ्यः राहतप्रयासेषु त्वरिततां कर्तुं निर्देशं दत्तवान् तथा च घटनायां घातितानां तत्क्षणं चिकित्सालयं नीत्वा समुचितचिकित्सापरिचर्यायाः सुनिश्चितं कर्तुं च निर्देशं दत्तवान्।

उत्तरप्रदेशस्य मुख्यमन्त्रीकार्यालयेन एक्स इत्यत्र लिखितम् अस्ति यत् उत्तरप्रदेशस्य सीएम योगी आदित्यनाथः लखनऊनगरस्य परिवहननगरे भवनस्य पतनस्य घटनायाः संज्ञानं गृहीतवान्।

"मुख्यमन्त्री जिल्लाप्रशासनस्य अधिकारिणः, एसडीआरएफ, एनडीआरएफ दलं च स्थलं प्राप्य राहतकार्यं शीघ्रं कर्तुं निर्देशं दत्तवान्, येन घातितानां समुचितचिकित्सायै तत्क्षणं चिकित्सालयं नेतुं शक्यते। सः आहतानाम् शीघ्रं स्वस्थतां प्राप्तुं अपि कामनाम् अकरोत् ” इति उक्तम् ।

इतरथा लखनऊतः रक्षामन्त्री लोकसभासांसदः राजनाथसिंहः मृत्योः विषये दुःखं प्रकटितवान् अस्ति।

X -सञ्चारमाध्यमेन राजनाथसिंहः अवदत्- "लखनऊ-नगरस्य भवनस्य पतनस्य वार्ता अत्यन्तं दुःखदः अस्ति । मया लखनऊ-नगरस्य जिलादण्डाधिकारिणा सह दूरभाषेण वार्तालापः कृतः, तत्रैव स्थितिविषये सूचना प्राप्ता । स्थानीयप्रशासनं वहति" इति out relief and rescue operations on the spot तथा ​​च पीडितानां सर्वथा साहाय्यं कर्तुं प्रवृत्तः अस्ति।"